SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३च,पाका. पराशरमाधवः । "सामर्थेऽपि नवभ्योऽवाग्मोजयीत मति दिजान् । नोचं कर्त्तव्यमित्याहुः केचित्तद्दोषदर्शिन:(१)"इति ब्रह्माण्डपुराणवचनादिति ब्रूमः । शौनकगौतमाभ्यामुतोऽयं श्राद्धविस्तरो मनुना नादृतः, "छौ देवे पिहकार्ये चीन् एकैकमुभयत्र वा। भोजयेत्सुसमृद्धाऽपि न प्रसज्येत विस्तरे॥ मकियां देशकालौ च शौचं ब्राह्मणसम्पदम् । पञ्चैतान्विस्तरो हन्ति तस्मान्ने हेत विस्तरम्" ॥ इत्य कारणमेव विस्तरप्रतिषेधात् । अतएव इस्पतिरपि, "एकैकमथवा द्वौ चीन देवे पित्ये च भोजयेत् । मस्नियाकालपाचादि न सम्पद्येत विस्तरे"-इति ॥ वसिष्ठोऽपि, “दा देवे पिहकार्य त्रीनेकैकमुभयत्र वा। भोजयेत्सुसमृद्धोऽपि विस्तरन्तु विवर्जयेत्'-दति ॥ श्रतएव याज्ञवल्क्येनापि सङ्कोचएव पक्षो विहितः, "दौ देवे प्रायः पियउत वैकैकमेववा । मातामहानामप्येवं तन्त्र वा वैश्वदेविकम्” इति ॥ एकैकमुभयत्र वेति ब्राह्मणाघसम्भवे वेदितव्यम्। यत्तु शङ्खनोक्कम्, "भोजयेदथवाऽप्येकं ब्राह्मणं पतिपावनम्” इति । तदप्यलाभविषयम् । यदात्वेकएव भोका तदेवमाह वसिष्ठः,(१) तद्दोषदर्शिनः ब्राह्मणवाइल्यदोषदर्शिनः । स च दोधोऽनु पदमेव वच्यते। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy