________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३च,पाका.
पराशरमाधवः ।
"सामर्थेऽपि नवभ्योऽवाग्मोजयीत मति दिजान् ।
नोचं कर्त्तव्यमित्याहुः केचित्तद्दोषदर्शिन:(१)"इति ब्रह्माण्डपुराणवचनादिति ब्रूमः । शौनकगौतमाभ्यामुतोऽयं श्राद्धविस्तरो मनुना नादृतः,
"छौ देवे पिहकार्ये चीन् एकैकमुभयत्र वा। भोजयेत्सुसमृद्धाऽपि न प्रसज्येत विस्तरे॥ मकियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान्विस्तरो हन्ति तस्मान्ने हेत विस्तरम्" ॥ इत्य कारणमेव विस्तरप्रतिषेधात् । अतएव इस्पतिरपि,
"एकैकमथवा द्वौ चीन देवे पित्ये च भोजयेत् ।
मस्नियाकालपाचादि न सम्पद्येत विस्तरे"-इति ॥ वसिष्ठोऽपि,
“दा देवे पिहकार्य त्रीनेकैकमुभयत्र वा।
भोजयेत्सुसमृद्धोऽपि विस्तरन्तु विवर्जयेत्'-दति ॥ श्रतएव याज्ञवल्क्येनापि सङ्कोचएव पक्षो विहितः,
"दौ देवे प्रायः पियउत वैकैकमेववा ।
मातामहानामप्येवं तन्त्र वा वैश्वदेविकम्” इति ॥ एकैकमुभयत्र वेति ब्राह्मणाघसम्भवे वेदितव्यम्। यत्तु शङ्खनोक्कम्,
"भोजयेदथवाऽप्येकं ब्राह्मणं पतिपावनम्” इति । तदप्यलाभविषयम् । यदात्वेकएव भोका तदेवमाह वसिष्ठः,(१) तद्दोषदर्शिनः ब्राह्मणवाइल्यदोषदर्शिनः । स च दोधोऽनु पदमेव
वच्यते।
For Private And Personal