SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स्था,पाका०] पराशरमाधवः । निरामिषं सकलका सर्वमुक्तजने रहे। असम्भवे परेद्या ब्राह्मणांस्तानिमन्त्रयेत्” इति । अत्र विशेषो मनुना दर्शितः, "पूर्व्वारपरेधुर्खा श्राद्धकर्मण्युपस्थिते । निमन्त्रयीत व्यवरान् सम्यम्विप्रान् यथोदितान्" इति ॥ वराहपुराणे, "वस्त्र शौचादि कर्त्तव्यं श्वः कोऽस्मीति जानता। स्थानोपलेपनं भूमि वा विप्रानिमन्त्रयेत् ॥ दन्तकाष्ठच्च विसृजेत् ब्रह्मचारी चिर्भवेत्” इति ॥ श्राद्धभूमि परिग्टह्य गोमयादिना तत्स्थानोपलेपनं कृत्वा विधान रात्रौ निमन्त्रयेदित्यर्थः(९) । तथाच ब्रह्माण्डपुराणम्, "पूर्वेऽहि रात्रौ विप्राय्यान् कृतमायन्तनाशनान् । गत्वा निमन्त्रयविपियुद्देशसमन्वितः” इति ॥ निमन्त्रणप्रकारः प्रचेतसा दर्शितः, "कतापसव्यः पूर्वंद्युः पिढन् पूर्व निमन्त्रयेत् । भवद्भिः पिटकार्यनः सम्पाद्यञ्च प्रसीदत ॥ सव्येन वैश्वदेवार्थं प्रणिपत्य निमन्त्रयेत् (२)"- इति । अत्र प्रणतिपूर्वकं निमन्त्रणं शूद्रविषयम् । तथाच पुराणम्, "दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस्तथा । (१) तथाच, भूमि, इत्यनन्तरं परिण्ट ह्य इत्यध्याहारहति भावः। (२) कृतापसव्यः प्राचीनावीती । पिटन उद्दिश्येति शेषः । सव्येन उपवीतिमा। 88 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy