________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्था,पाका०]
पराशरमाधवः ।
निरामिषं सकलका सर्वमुक्तजने रहे।
असम्भवे परेद्या ब्राह्मणांस्तानिमन्त्रयेत्” इति । अत्र विशेषो मनुना दर्शितः,
"पूर्व्वारपरेधुर्खा श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयीत व्यवरान् सम्यम्विप्रान् यथोदितान्" इति ॥ वराहपुराणे,
"वस्त्र शौचादि कर्त्तव्यं श्वः कोऽस्मीति जानता। स्थानोपलेपनं भूमि वा विप्रानिमन्त्रयेत् ॥
दन्तकाष्ठच्च विसृजेत् ब्रह्मचारी चिर्भवेत्” इति ॥ श्राद्धभूमि परिग्टह्य गोमयादिना तत्स्थानोपलेपनं कृत्वा विधान रात्रौ निमन्त्रयेदित्यर्थः(९) । तथाच ब्रह्माण्डपुराणम्,
"पूर्वेऽहि रात्रौ विप्राय्यान् कृतमायन्तनाशनान् ।
गत्वा निमन्त्रयविपियुद्देशसमन्वितः” इति ॥ निमन्त्रणप्रकारः प्रचेतसा दर्शितः,
"कतापसव्यः पूर्वंद्युः पिढन् पूर्व निमन्त्रयेत् । भवद्भिः पिटकार्यनः सम्पाद्यञ्च प्रसीदत ॥
सव्येन वैश्वदेवार्थं प्रणिपत्य निमन्त्रयेत् (२)"- इति । अत्र प्रणतिपूर्वकं निमन्त्रणं शूद्रविषयम् । तथाच पुराणम्,
"दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस्तथा ।
(१) तथाच, भूमि, इत्यनन्तरं परिण्ट ह्य इत्यध्याहारहति भावः। (२) कृतापसव्यः प्राचीनावीती । पिटन उद्दिश्येति शेषः । सव्येन उपवीतिमा। 88
For Private And Personal