________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०, ख०का० 1]
उपव्रतत्वं दशम्यादावेकभकता । अचानुकल्पो याज्ञवल्कयेन दर्शितः, -
“स्वस्त्रीयऋत्विक्जामात्याज्यश्वशुरमातुलाः ।
चिनाचिकेतदौहित्रभिव्यमम्बन्धिबान्धवाः” इति ॥
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
६८३
श्रतएव मनुः, -
“अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः । मातामहं मातुलञ्च स्वस्त्रीयं श्वशुरं गुरुम् ॥ दौहित्रं विपतिं बन्धुम्टत्विग्याज्यौ च भोजयेत्" इति ॥ विट्पतिजीमाता श्रतिथिवी । तदुक्तं देवखामिना । विट्पतिरतिथिरित्यन्ये वदन्तीति । श्रापस्तम्बोऽपि । “गुणवदलाभे मोदऽपि भोजयितव्यः एतेनान्तेवासिनो व्याख्याताः” - इति । बोधायनोऽपि । " तदभावे रहस्य विदृचोयजूंषि मामानीति श्राद्धस्य महिमा तम्मादेवंविधं सपिण्डमप्याशयेत्” - इति । विष्णुपुराणेऽपि -
“पिटव्यगुरुदौहित्रानृत्विक्स्खस्त्रीयमातुलान् । पूजयेद्धव्यकव्येन वृद्धानतिथिवान्धवान् " - इति ॥
श्रत्र ऋत्विक्पटव्यमोदर्यमपिण्डा वैश्वदेवस्थाने नियोक्तव्याः न
पित्रादिस्याने । तथा चात्रि:, -
For Private And Personal
" पिता पितामहो भ्राता पुत्री वाऽथ सपिण्डकः । न परस्परमयी:(९) स्युर्न श्राद्धे ऋत्विजस्तथा ॥ ऋत्विकपुत्रादयो होते सकुल्या ब्राह्मणा द्विजाः । वैश्वदेवे नियोऋव्या यद्येते गुणवत्तराः " - इति ॥ शिष्यस्यापि वैश्वदेवस्थानएव निवेश: । सोदर्ये विहितस्यार्थस्य,
(१) मधुपकीपर नामधेयोग्टह्योक्ता ई विशे षोऽर्घ्यमित्यच्यते ।