________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६८०
परापारमाधवः।
..या०का.1
“यो वै यतीननादृत्य भोजयेदितरान् द्विजान् ।
विजानन वसतो ग्रामे कव्यं तद्याति राक्षमान्" इति ॥ ब्रह्माण्डपुराणेऽपि,
"अलाभे ध्यानिभिषणं भोजयेद्ब्रह्मचारिणम् ।
तदलाभेऽप्यदासीनं ग्टहस्थमपि भोजयेत्”-दति ॥ उदासीनो ह्यसम्बन्धः । अतएवापस्तम्बः । “ब्राह्मणान् भोजयेदहाविदो योनिगोत्रमन्त्रान्तेवास्यसम्बन्धान"-दति। योनिमम्बन्धा मातुलादयः । गोत्रसम्बन्धाः मपिण्डाः । मन्त्रसम्बन्धा वेदाध्यापकादयः । अन्तेवासिसंवन्धा: शिल्पशास्त्रोपाध्यायाः । एवंविधसम्बन्धव्यतिरिकान् ब्राह्यणान् ग्रहस्थादीन भोजयेदित्यर्थः । श्राद्धे श्रोत्रियादीनां पतिपावनत्वेनापि पात्र विशेषतां मएवाह,
"अपात्योपहता पतिः पाव्यते यैर्विजोत्तमैः । तान्निवोधत कार्नेग्न दिजाय्यान्पतिपावनान्॥ अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रोत्रियान्वयजाश्चैव विजेयाः पतिपावनाः ।। त्रिणचिकेत: पञ्चाग्निः त्रिसुपर्णः षडङ्गवित् । ब्रह्मदेयात्ममन्तानश्छन्दोगोज्येष्ठमामगः ॥ वेदार्यवित्प्रवक्ता च ब्रह्मचारी महसदः ।
शतायश्चैव विजेया ब्राह्मणा: पतिपावनाः" इति ॥ ब्रह्मदेयात्मसन्तानः ब्राह्मविवाहोढ़ापुत्रः । सहस्रदः गवां सुवर्षस्य वा। यमोऽपि,
“य मोमपा विरजमो धर्माज्ञा: शान्तबुद्धयः ।
For Private And Personal