________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,०का।
परापारमाधवः।
अटेत पृथिवों मवी मोलवनकाननाम् । यदि लभ्येत पित्रथै माम्नामवरचिन्तकः ॥ ऋचा तु प्यति पिता यजुषा तु पितामहः । पितु: पितामहाः माना छन्दोगोऽभ्यधिकस्ततः" इति ।। शातातपोऽपि,
"भोजयेद्यस्वथळणं दैवे पित्ये च कर्मणि ।
अनन्तमक्षयञ्चैव फलं तस्येति वै अतिः" इति ॥ यमोऽपि,
"वेदविद्याव्रतस्माता: श्रोतिया वेदपारगाः । स्वधर्मनिरताः शान्ता: क्रियावन्तस्तपखिनः ॥
तेभ्यो हव्यञ्च कव्यञ्च प्रमन्त्रेभ्यः प्रदीयते"-दति। मनुरपि,
"श्रोत्रियायैव देयानि हव्यकव्यानि दाभिः । अहत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ एककमपि विधांम देवे पिव्ये च भोजयेत् ।
पुष्कलं फलमानोति नामन्त्रज्ञान बहनपि"-इति ॥ वमिष्ठोऽपि । “यतीन ग्टहम्यान माधून वा”- इति । भोजयेदिति शेषः । ब्रह्माण्डपुराणेऽपि,
"शिखिभ्यो धातुरकेभ्यः बिदण्डिभ्यश्च दापयेत्” इति। शिखिनो ब्रह्मचारिणः । धातुरकाः धातुरतवस्त्रधारिणो वानप्रस्थाः । त्रिदण्डिनो वाक्कायमनोदण्डै रुपेताः यतयः । अत्र परः परः श्रेष्ठः । ततएव नारदः,
For Private And Personal