________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,या का।
अश्वेभ्यः" इति वचनं यथा गवाश्व-प्रसार्थ, न बजादीनां पशुत्वं निषेधति; प्रत्यक्ष-विरोधात, अग्नीषोमीयादि-पण विरोधाच, एक मिदं व्यास-वचनं न व्यासस्य सर्वज्ञत्वं निषेधति, किन्तु पितरं प्रशंसति। यदा,-गुरु-विषये विनयः कर्त्तव्यः, इत्याद्याचार-शिक्षामिदमुकम् । अथ वा,-'नचाइम्'-दति वदताव्यासस्यायमाशयः; -संप्रति कलि-धर्माः पृच्छान्ने, न तावदह खतः कलि-धर्म-तत्वं जानामि, अस्मत्-पितुरेव तत्र प्रावीण्यात् ; अतएव, “कलो पाराशरस्मृतिः" इति वक्ष्यते, यदि, पिट-प्रसादात् मम तदभिज्ञानम् , नई, मएव पिता प्रष्टव्यः; न हि, मूल-वकरि लभ्यमाने, प्रणाडिका(१) युज्यते, इति । __पालनात् 'पिता' । पालकत्वं च अत्र, कलि-धर्मोपदेशेन,इति प्रस्तावानुसारेण द्रष्टव्यम् । अनयैव विवक्षया जनक-तातादि शब्दानुपेक्ष्य पिट-शब्दं प्रयुक्त। 'एव'कारेण, अन्ये मनोरोव्याव
यन्ते । यद्यपि, मन्वादयः कलि-धर्माभिज्ञाः, तथापि, पराशरस्थास्मिन् विषये तपोविशेष-वलादमाधारण: कश्चिदतिशयोद्रष्टव्यः । पथा, काव-माध्यन्दिन काठक-कौथुम-नैत्तिरीयादि-शाखासु कण्वादीनामसाधारणत्वम् ,(२) तददत्रावगन्तव्यम् ।
* यत्र, 'तत्र'-इति अधिकं स मो० पुस्तकयोः । + मदभिज्ञानं,-इति मु० पुस्तके पाठः । + गुवादि, इति स० पुस्तके पाठः। 5 नव्यावर्यन्ते,-इति मु० पुस्तके पाठः । (१) प्रणाडिका-परम्परा। (२) वैशम्पायनोहि सी शाखामधीतवान्, कठः पुनरेका, स तत्र छत.
For Private And Personal