________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९.,या का
पराशरमाधवः।
५९
इति । सुमन्न-वैशम्पायन-जैमिनि-पैलैः चतुर्वेद-प्रवर्तकः; पुराणप्रवर्तक-सूत-महितः, शिव्यैः सह वर्तते,-इति मशिष्यः। यथा अग्निबालाभिरुपेतः, यथा सूर्योरश्मिभिः, एवमसौ खममान-विद्यः शिव्यैरुपेतः। अतएव महातेजस्वम् । तेजः-शब्देनात्र ब्रह्मा-वर्चम(१) विवचितम्, इतरेण तेजसा प्रयोजनाभावात् । तामेव विवक्षां "श्रुति-विभारदः' इत्यनेन स्पष्टयति। श्रुति-स्मृत्योः क्रमेणाम्यर्क-दृष्टान्तौ योजनीयौ। अग्निः सन्निकटमेव दहनपि, अनि रात्रौ चाविशेषण दहति; एवमधीयमान-प्रत्यक्ष श्रुतिषु कतिपयाएव धर्माः चायमानाभवन्ति । युतावस्थायामयुक्तावस्थायाञ्चाविशेषेण जायन्ते । अर्कोदिवैव भासयन्त्रपि, मन्त्रिकष्टं विप्रकृष्ठश्च अखिल भासयति। एवं युतावस्थायामेव स्मर्य्यमानापि, विप्रकीर्णनेक-भाखा-निष्ठ-धाः सर्वेऽपि स्मर्यन्ते। अथ वा, तपमा अत्यन्त परिशद्धोऽयम्,इत्यस्मिन्नर्थे, अग्नि-दृष्टान्तः । “अनिः शुचि-त्रत-तमः"|| इति श्रुतेः। वहु-विषयाभिव्यकि-क्षरावे, अर्क-दृष्टान्तः ॥
ननु, एवं मति, 'न चाहं मर्च-तत्त्व-ब-इति वचनं व्याहतम्, न, तस्य पिल-प्रशंसा-रूपार्थ-वादत्वात् । “अपभवोवान्ये गो
* श्रुतिस्मतिविशारदः,-इनि स० से. पुस्तकयाः पाठः । + जायमाना,-इति भु० पुस्तके पाठः । f युवावस्थायाश्च विशेषेण,-इति स० स० पुस्तकयोः पाठः ।
जायन्ते,-इति मु० पुस्तके पाठः। || शुचिर्बततमः, इति स• • पुस्तकयोः पाठः ।
(१) ब्रह्मवर्चसं वेदाध्ययनतदर्थ ज्ञानप्रकर्षचतं तेजः ।
For Private And Personal