________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधः।
[१ब,या का।
अत्र, प्रोकानाम् * अधिकारि-प्रयोजन-विषयाणं परस्परसम्बधोविस्परः । तत्र, प्रयोजनाधिकारिणोरर्थमानार्थित्वम्। अधिकारिभिः प्रयोजनमर्थते । प्रयोजन-विषययोश्च जन्य-जनकभावः; जाते धर्षे तदनुष्ठानेनाभ्युदय-निःश्रेयस-सिद्धेः(१)। अधिकारि-विषययोवोपकार्योपकारकभावः; विषयः प्रयोजनमुत्पाद्य अधिकारिणं प्रत्युपकरोति । विषय-ग्रन्थयोश्च प्रतिपाद्य प्रतिपादकभावः । तदेवमनुवन्ध-चतुष्टयस्य सुलभत्वात् समाहित-मनस्कैः श्रोटभिरस्मिन् पये प्रवर्तनीयम्, इति लोक-दयस्य तात्पार्थः ॥ - नन, पराशर-सत्यवतारे व्याखं प्रति-प्रश्नाव्यधिकरणः, इत्याशय लोक-इयेन परिहरति,तत् श्रुत्वा ऋषि-वाक्यन्तु स-शिष्याऽग्न्यर्क-सन्निभः । प्रत्युवाच महातेजाः श्रुति-स्मृति-विशारदः ॥३॥ न चाहं सर्व-तत्व-ज्ञः कथं धम्म वदाम्यहम्। अस्मत्-पितैव प्रष्टव्यः-इति व्यासः सुतोऽब्रवीत् ॥४॥
- पाक्तानाम्, इति मु• पुस्तक पाठः । + समिहामार्कसनिभः-इति सु• मू० पुस्तके पाठः। । सुतोवदत्, इति सु० मू०, स. सो० पुस्तकेघु पाठः ।
भाति । प्रत्युत, मीमांसायाः प्रथमेऽध्याये मतियादे विरोधाधिकरणे भाष्यकारादिभिः स्मर्तृणामपि भान्तिः समर्थिता दृश्यते। अतएव, "विरोधे त्वनपेक्षं स्यादसति धनुमानम्" (मी० १५० श्पा. ३०) इति भगवतामिनः सूत्रम् , "श्रुति स्मृतिविरोधे तु अतिरेव गरीयसा" इत्यादि जावालादिवचनश्च संगच्छते इति । धर्मस्याभ्युदय हेतुत्वं साक्षात् , निःश्रेयसहेतुवन्त चित्तशुद्धिद्वारा वेदनोत्पादनेनेति मन्यम् ।
For Private And Personal