________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[प,धा का।
आपस्तम्बोऽपि,
"अपुत्रा ये मृताः केचित् स्त्रियश्च पुरुषाश्च ये।
तेषामपि च देयं स्यादेको द्दिष्टं न पार्वणम्" इति । स्त्रियो भगिन्यादयः, पुरुषा भ्रात्रादयः । कात्यायनोऽपि,___ “मम्बन्धिवान्धवादीनामेकोदिष्टन्तु सर्वदा"-दति ।
यानि पुनरकोद्दिष्टनिषेधकानि वाक्यानि, यथा मपिण्डीकरणं प्रकृत्य जाढको,
"अतऊर्धा न कर्नव्यमेकोद्दिष्टं कदाचन । मपिण्डीकरणानञ्च तत्प्रोक्रमिति मुद्गलः । प्रेतत्वञ्चैव निस्तीर्मः प्राप्तः पिलगणन्तु मः ।। च्यवते पिरलोकात्तु पृथपिण्डे नियोजितः । मपिण्डीकरणादूचं पृथक्त्वं नोपपद्यते ॥
पृथक्त्वे तु कृते पश्चात्युनः कार्या मपिण्डता" इति । काजिनिरपि,
"ततजई न कर्त्तव्यमेकोद्दिष्टं कदाचन ।
मपिण्डीकरणान्तच प्रेतस्यैतदमङ्गलम्" इति । यमोऽपि,
"यः सपिण्डीकृतं प्रेतं पृथपिण्डे नियोजयेत् ।
विधिनस्तेन भवति पिलहा चोपजायते"-इति ॥ पुराणेऽपि,
"प्रदानं यत्र यत्रैषां मपिण्डीकरणात्परम् । तत्र पार्वणवच्छ्राद्धमेकोद्दिष्टं त्यजेदुधः"-दति ॥
For Private And Personal