SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [प,धा का। आपस्तम्बोऽपि, "अपुत्रा ये मृताः केचित् स्त्रियश्च पुरुषाश्च ये। तेषामपि च देयं स्यादेको द्दिष्टं न पार्वणम्" इति । स्त्रियो भगिन्यादयः, पुरुषा भ्रात्रादयः । कात्यायनोऽपि,___ “मम्बन्धिवान्धवादीनामेकोदिष्टन्तु सर्वदा"-दति । यानि पुनरकोद्दिष्टनिषेधकानि वाक्यानि, यथा मपिण्डीकरणं प्रकृत्य जाढको, "अतऊर्धा न कर्नव्यमेकोद्दिष्टं कदाचन । मपिण्डीकरणानञ्च तत्प्रोक्रमिति मुद्गलः । प्रेतत्वञ्चैव निस्तीर्मः प्राप्तः पिलगणन्तु मः ।। च्यवते पिरलोकात्तु पृथपिण्डे नियोजितः । मपिण्डीकरणादूचं पृथक्त्वं नोपपद्यते ॥ पृथक्त्वे तु कृते पश्चात्युनः कार्या मपिण्डता" इति । काजिनिरपि, "ततजई न कर्त्तव्यमेकोद्दिष्टं कदाचन । मपिण्डीकरणान्तच प्रेतस्यैतदमङ्गलम्" इति । यमोऽपि, "यः सपिण्डीकृतं प्रेतं पृथपिण्डे नियोजयेत् । विधिनस्तेन भवति पिलहा चोपजायते"-इति ॥ पुराणेऽपि, "प्रदानं यत्र यत्रैषां मपिण्डीकरणात्परम् । तत्र पार्वणवच्छ्राद्धमेकोद्दिष्टं त्यजेदुधः"-दति ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy