________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०, च्या०का० । ]
एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालये " - इति ॥ समवमागतस्य सपिण्डीकृतस्य शस्त्रस्तस्य पितुञ्चतुर्द्दश्यां महालये सुतैरेकोद्दिष्टश्राद्धं कार्यमित्यर्थः । यस्य पितामहोऽपि शस्त्रादिना हतः, तेन द्वयोरपि चतुर्द्दश्यामेकोद्दिष्टश्राद्धं कार्यम् । तथाच स्मृत्यन्तरम् । “एकस्मिन्दयोर्वै को द्विष्टविधिः" - इति । श्रयमर्थः । एकस्मिन्पितरि शस्त्रादिना हते, द्वयोर्व्वी पितृपितामहयोः शस्त्रादिना erataयां पुत्रेण तयोः प्रत्येकमेकोद्दिष्टश्राद्धं कार्यमिति । यस्य पिढपितामहप्रपितामहास्त्रयोऽपि शस्त्रस्ताः तेन चतुर्दश्यां पार्श्व लेनैव विधिना श्राद्धं कार्यम् । एकस्मिन्दयोर्वैकोद्दिष्ट विधिरिति विशेघोपादानात् । द्रदश्च चण्डिकारापरार्कयोर्मतम् । त्रिष्वपि पित्रादिषु शस्त्रतेषु चयाणामपि पृथक पृथगेकोद्दिष्टमेव कार्यमिति देवस्वाभिमतम् । अत्र त्रयाणां प्रस्तरतत्वे पार्वणश्राद्धस्य साचाद्विधायकवचनाभावादेकस्मिन्दयोर्वेत्यस्योपलचणार्थवेनाप्युपपत्तेरे कोहि एत्रयमेव कार्यमिति देवखाभिमतं युक्तमिति प्रतिभाति । शस्त्रादितानां दिनान्तरे पार्व्वणविधिनैव श्राद्धं कार्यम् । श्रतएव प्रजापतिः, - "संक्रान्तावुपरागे च वर्षोत्सवमहालये ।
1
निर्व्वपेद्दत्सपिण्डां स्त्रीनिति प्राह प्रजापतिः " - दूति ॥
areभगिन्यादीनां महालयश्राद्धमेकोद्दिष्टविधानेन कार्यम् ।
तथाच सुमन्तुः,
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
"सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते ।
भ्राचे भगिन्यै पुत्राय खामिने मातुलाय च ॥ मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्व्वणम्" - इति ।
For Private And Personal
६०१