SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । [३५०,चाका अत्र मघात्रयोदश्यां श्राद्धे पिण्डनिर्वपणं न कुर्यात्, तस्यां युगादित्वेन पिण्डनिर्वपणनिषेधात् । तथाच पुलस्त्या, "अयनद्वितये श्राद्धं विषुवद्वितये तथा। युगादिषु च सर्वासु पिण्डनिर्वपणादृते"--इति ॥ कर्तव्यमित्यध्याहारः। मघाऽन्वितत्वेनापि पिण्डनिर्वपणं नास्ति । तथाचादिपुराणे, "संक्रान्तावुपवासेन पारणेन च भारत । मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति"-दति ॥ चतुर्दश्यां श्राद्धनिषेधोऽग्यशास्त्रहतविषयः । अपमृत्युहतानान्तु चतई श्यामपि श्राद्धं कार्यम् । तदाह मरीचि, "विषशास्त्रश्वापदाहितिर्यगब्राह्मणघातिनाम् । चतुईयां क्रिया कार्या अन्येषाम्स विगर्हिता" इति । प्रचेता अपि, "वृक्षारोहणलौशादिविद्युज्जलविषादिभिः । नखिदंनिविपनानामेषां शस्ता चतुर्दशी"-इति ।। याज्ञवल्क्योऽपि, "शस्त्रेण तु इता ये वै तेभ्यस्तत्र प्रदीयते"-इति ॥ अत्र चतईग्या शस्त्रादिहतानामेवेति नियम्यते, न पुनश्चतुईण्यामेवेति। एवञ्च मति, दिनान्तरेऽपि पितामहादिवप्तिमिद्यर्थ महालयश्राद्धं कार्यम् । चतुर्दश्यां महालयश्राद्धस्यैकोदिष्टत्त्वेन विहितत्वात् तेनात्र पितामहादिबनेरभावात् । तस्य चैकोद्दिष्टरूपत्वं सुमन्तुराइ, "समत्वमागतस्यापि पितुः शस्त्रहतस्य तु । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy