________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[इवा,पाया।
म महालयसंशः स्याङ्गजायाऽऽयस्तथा" इति ॥ यत्नु शाय्यायनिनोकम् -
"नभस्यस्यापरे पक्षे तिथिषोडशकन्तु यत्।
कन्यास्थार्यान्वितं चेत् स्यात् म कालः श्राद्धकर्मण:"दति ॥ तत्तिथिद्धावधिकदिवसेऽपि श्राद्धं कुर्यान्न तु पञ्चदशदिनेम्वेवेत्यनेनाभिप्रायेण । अथवा। अश्वयुजः शतप्रतिपदा मह नभस्यापरपक्षस्य षोड़शदिनात्मकत्वं, तस्या अपि क्षीणचन्द्रत्वाविशेषेणापरपक्षानुप्रवेशसम्भवात् । तदाह देवलः,
"अहषोड़शकं यत्तु शुक्लप्रतिपदा सह।
चन्द्रक्षयाविशेषेण माऽपि दात्मिका स्मता"-इति ॥ नन्वेतस्मिन्पक्ष, दिनानि दश पञ्च चेति वचनस्य का गतिः ? उच्यते । द्वादशसु कपालेश्वष्टाकपालवत् षोडशसु दिवसेषु पञ्चदशदिनवचनमवयत्यानुवादो भविष्यति। अथवा। पञ्चदशदिवस
* कात्यायनेनोक्तम्, इति मु० । (१) अस्ति जातेछिः "वैश्वानरं द्वादशकपालं निर्बपेत् पुत्रे जाते"
इत्यनेन विहिता । तत्रेदमाम्रायते । “यदशाकपालेाभवति गायत्रावैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्विरतवास्मिस्तेजोदधाति, यद्दशकपालोविराजेवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिशुभैवामिनिन्द्रियं दधाति, यद्दादशकपालो भवति जगत्यैवास्मिन् पशून् दधाति, यस्मिन् जातरतामिथिं निर्बपति पूतएव स तेजखाबादइन्द्रियावी पशुमान् भवति"-इति । तत्र वाक्यभेदभयादछाकपालादेबिध्यन्तराणि न सन्ति, किन्तु द्वादशकपालान्तवर्तिनामधा. कपालादीनामवयुत्यानुवादेन तत्र तत्र फलवादकीर्तनहारेण प्रकृतादादपकपाला वैश्वानरेटिरेवैवं स्तयते इति मीमांसाप्रथमाध्याय. चतुर्थपादगतकादशाधिकरणे सिद्धान्तितम् । तहदत्राप्यवगन्तव्यमिति भावः।
For Private And Personal