SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्खा,चाका पराशरमाधवः। युवमारिणस्तु भवति चतुर्दशे श्रायुधे राद्धिः पञ्चदशे पुष्टिः"-- इति । भाद्रपदापरपक्षविषये मार्कण्डेयः, "कन्यागते भवितरि दिनानि दश पञ्च च। पापोनैव विधिना तत्र श्राद्धं विधीयते ॥ प्रतिपद्धनलाभाय द्वितीया हि प्रजाप्रदा । वरार्थिनां हतीया च चतुर्थी शत्रुनाशनी ॥ श्रियं प्राप्नोति पञ्चम्यं षध्यां पूज्यो भवेन्नरः । गणाधिपत्यं सप्तम्यामध्यम्या बुद्धिमुत्तमाम् ॥ स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्वकामताम् । वेदांस्तथाऽऽप्रयासानेकादश्यां कियापरः॥ द्वादश्यां हेमलाभश्च प्राप्नोति पिटपूजकः । प्रजा मेधां पशं पुष्टिं स्वातन्त्र्य वृद्धिमुत्तमाम ॥ दीर्घमायुरथेश्वर्यं कुर्वाणस्तु त्रयोदशीम् । वानोति न मन्देहः श्राद्धं श्रद्धापरो नरः ।। युवानः पितरो यम्य मृताः शस्त्रेण वै इताः । तेन कार्यश्चतुर्दश्यां तेषाम्म्रद्धिमभीमता॥ श्राद्धं कुर्वनमावास्थामन्नेन पुरुषः शुचिः। सर्वान् कामानवाप्नोति स्वर्गवासं समश्नुते” इति ॥ नभस्य कृष्णपक्षप्रतिपत्प्रतिदशपञ्चदिनानि कृत्स्नोऽपरपक्षः मवितरि कन्यागते मति महालय इति प्रोकः । तत्र पार्वणेनैव विधिना श्राद्धं कुर्यात् । तदाह वृद्धमनुः, "नभस्यस्थापरः पक्षो यत्र कन्यां बजेद्रविः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy