SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दद्दर www.kobatirth.org पराशरमाधवः । * ब्रह्मवर्चखिनः पुत्रान् स्वर्णरूप्ये कुप्यके । | युवानस्तत्र, -- इति मु० । + प्रजायते, - इति सु० । Acharya Shri Kailashsagarsuri Gyanmandir ज्ञातिश्रेष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा || प्रतिपत्प्रभृति येां वर्जयित्वा चतुर्दशीम् । शास्त्रेण तु हता ये वै तेभ्यस्तच प्रदीयते" - इति ॥ कन्यावेदिनो जामातरः । एतानि फलानि कृष्णपचप्रतिपत्प्रभृतिष्वमावास्यापर्यन्तासु तिथिषु श्राद्धदः क्रमेण प्राप्नोति । श्रतएव कात्यायनः । " स्त्रियः प्रतिरूपाः प्रतिपदि द्वितीयायां तृतीयायां चतुर्थ्यां क्षुद्रपशवः पुत्राः पञ्चम्यां द्यूतं षष्ठ्यां कृषिः सप्तम्यां वाणिज्यमष्टम्यामेकशफं नवम्यां दशम्याङ्गावः परिचारका एकादश्यां द्वादयां धनधान्यरूप्यं ज्ञातिश्रेष्ठ्यं हिरण्यानि त्रयोदश्यां पुत्रास्तत्र* म्रियन्ते शस्त्र हतास तुभ्याममावास्यायां सर्व्वम्" - इति । श्रयक्ष कृष्णपक्षप्रतिपदादितिथिषु श्राद्धविधि: सब्बैम्बेवापरपक्षेषु, न भाद्रपदापरपचएव । श्रतएव शौनकः । “प्रोष्ठपद्या श्रपरपचे मासि मासि चैवम् " - इति । श्रापस्तम्बोऽपि । “सबै ब्बे वापर पक्षस्याहः सु क्रियमाणे पितृन् प्रीणाति कर्त्तुस्तु कालनियमात्फलविशेषः प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्यं जायते द्वितीये स्तेनास्तृतीये ब्रह्मवर्च स्विनः चतुर्थे पशुमान् पञ्चमे पुमांसो बहुपत्यो न चापत्यः प्रमीषष्ठेद्विशलोऽचलश्च सप्तमे कर्षे राह्निः श्रष्टमे पुष्टिः नवमे एकखुरा: दशमे व्यवहारे राद्धिः एकादशे कृष्णायसं त्रपु सीसं दादशे पशुमान् त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यो 1 For Private And Personal [श्च०, जा०का० ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy