SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६. पराशरमाधवः। [श्च०,या का। श्रुतिः । “उपरिष्टादाषाढ़ानामधस्तात् श्रोणायाः" इति । तत्तु वेधनिरूपणम् । भिषमिद्धिरौषधफलावाप्तिः । वारुणं शतभिषज्नक्षत्रम् । कुष्यं त्रपुमोमादिकम् । विष्णुरपि। "खगं कृत्तिकाखपत्यं रोहिणीषु ब्रह्मवर्चसं मौम्ये कर्मणां मिद्धिः रौद्रे भुवं पुनर्वसौ पुष्टिं पुष्ये श्रियं मार्ये सर्वान् कामान् पिये मौभाग्यं फल्गुनीषु धनमार्यो ज्ञातिश्रेष्य हस्ते रूपवतः सुतास्वाष्ट्रे वाणिज्यवृद्धिं स्वातौ कनकं विशाखासु मित्राणि मैत्रे शाके राज्यं कृषि मूले समुद्रयानमिद्धिं मार्यो मान् कामान् वैश्वदेवे श्रेष्ठयमभिजिति मान् कामाञ्छवणे बलं वासवे श्रारोग्यं वारुणे कुप्यद्रव्यमाजे सहमहिर्बुध्नेर गा: पौष्णे तुरङ्गममश्विने जीवितं याम्ये"-इति । श्रादित्यादिवाराश्च काम्यश्राद्धकालाः । तदाह विष्णुः । “मततमादित्येऽहि श्राद्धं कुर्वन्नारोग्यमाप्नोति सौभाग्यं चान्द्रे समरविजयं कौजे मान कामान बौधे विद्यामभीष्टां वे धनं शौके जीवितं शनैश्चरे"। कूर्मपुराणेऽपि, “श्रादित्यवारे त्वारोग्यं चन्द्र सौभाग्यमेव च । कुजे सर्वत्र विजयं सर्वान् कामान् बुधम्य तु ॥ विद्या विशिष्टाञ्च गुरौ धनं वै भार्गवे पुनः । शनैश्चरे भवेदायुरारोग्यञ्च सुदुर्लभम्” इति ॥ विष्णुधर्मोत्तरे, "श्रतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव । * अभिजित्,-इत्यारभ्य एतदन्तीग्रयो नास्ति मुप्रितातिरिक्त पुस्तकेष । । माध्ये, इति मु.। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy