________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पा,पाका
पराशरमाधवः।
मार्कण्डेयोऽपि,
"कृत्तिकासु पिहनर्थ स्वर्गमाप्नोति मानवः । अपत्यकामो रोहिण्यां मौम्यै तेजखितां लभेत् ॥ बायां शौर्यमानोति क्षेत्रादि तु पुनर्वसौ । पुटिं पुष्ये पिढनय॑न्नम्मेषासु वरान् सुतान् ॥ मधासु खजनश्रेष्ठ्य मौभाग्यं फल्गुनीषु च। प्रदानशीलो भवति सापत्यश्चोत्तरास च ॥ प्राप्नोति श्रेष्ठतां मत्यु हस्ते श्राद्धप्रदो नरः । रूपवन्ति च चित्रासु तथापत्यान्यवाप्नुयात् ॥ वाणिज्यलाभदाः खात्यो विशाखाः पुचकामदाः । कुर्वताश्चानुराधाच दधुश्चक्रप्रवर्त्तनम् ॥ अष्ठाखाधिपत्यच्च मूले चारोग्यमुत्तमम् । आषाढ़ास यशःप्राप्तिरत्तरासु विशोकता ॥ श्रवणे च शुभालोकान धनिष्ठासु धनं महत् । वेदवेताऽभिजिति तु भिवक्मिाद्धश्च वारुणे॥ प्रजाविकं प्रौष्ठपदे विन्देझायों तथोत्तरे। रेवतीषु तथा रौप्यमश्विनीषु तुरङ्गमान्॥ श्राद्धं कुर्वस्तथाऽऽप्नोति भरणीवाथरुत्तमम् ।
तस्मात्काम्यानि कुर्वीत ऋक्षवेतेषु तत्त्ववित्" इति । मौम्यं मोमदैवत्यं गशीर्षमित्यर्थः । चक्रप्रवर्त्तनं सर्वाचाज्ञायाः प्रतिघाताभावेन प्रवर्तनम् । अभिजित् अभिजिमंज्ञक नक्षत्रम् । * वाणिज्यपक्षदा खाती विशाखा पुत्रकामदा, इति मु. ।
For Private And Personal