________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इन
पराशरमाधवः।
[३१०,वाका.।
नभस्यमासस्य च कृष्णपणे त्रयोदशी पञ्चदशी च माघे ॥ पानीयमप्यत्र तिलैर्विमिश्र दद्यात् पिलभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन ममामहस्त्रं
रहस्यमेतत् पितरो वदनि"-दति ॥ मन्वादयोऽपि श्राद्धकालाः । तदुकं मत्स्यपुराणे,
"अश्वयुकाएक्लनवमी कार्त्तिके द्वादशौ मिना । तृतीया चैव माघस्य सिता भाद्रपदस्य च ॥ फाल्गुनस्य त्वमावास्था पौषस्यैकादशी सिता । भाषाढस्यापि दशमी माघमासस्य सप्तमी। श्रावणस्याष्टमी कृष्णा तथाऽऽषाढ़ी च पूर्णिमा । कार्तिको फाल्गुनी चैत्री ज्येष्ठी पञ्चदशी मिता ॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः" इति । জলিালি িাাালা। নাহু খাৰৰক:
"वर्ग ह्यपत्यमोजश्च शौर्य क्षेत्र बलं तथा। पुत्रप्रेक्ष्यच सौभाग्यं समृद्धिं मुख्यता शुभाम् । प्रत्तचक्रताश्चैव वाणिज्यपमतीनपि । अरोगित्वं यशोवीतशोकत्वं परमाङ्गतिम् ॥ धनं वेदान् भिषक्मिद्धिं कुष्यङ्गाप्रप्यजाविकम् । अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति॥ कृत्तिकादिभरण्यन्तं म कामानानुयादिमाम्" इति ।
For Private And Personal