________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३०,पाका०]
पराशरमाधवः ।
तिथिवखती नाम मा छाया कुञ्जरस्य तु"-इति॥ ग्रहणं चन्द्रसूर्ययोरिति ग्रहणमुपराग: । प्रचापि कालविशेषः श्राद्धाङ्गत्वेन स्वीकार्यः । तदाह रद्धवसिष्ठः,
"त्रिदशा: स्पर्शसमये हप्यन्ति पितरस्तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः" इति ॥ श्राद्धं प्रतिरुचिरिति यदा श्राद्धं प्रतीच्छा तदैव कर्त्तव्यमिति । चकारेणान्येऽपि श्राद्धकालाः संग्टह्यन्ते । अतएव यमः,
"आषायामथ कार्तिक्या माध्यां चीन पञ्च वा विजान ।
तर्पयेत्पित्पूर्वन्तु तदस्याक्षयमुच्यते” इति ॥ देवलोऽपि,
"तीया रोहिणीयुका वैशाखस्य सिता तु या। मघाभिः महिता कृष्णा नभस्ये तु त्रयोदशी । तथा शतभिषग्युका कार्तिके नवमी तथा। इन्दुक्षयगजछायावैधतेषु युगादिषु ॥
एते कालाः समुद्दिष्टाः पिहणां प्रीतिवर्द्धनाः" इति। यगादयोऽपि श्राद्धकालाः । ते च मत्स्यपुराणे दर्शिताः,
"वैशाखस्य हतीया तु नवमौ कार्तिकस्य तु । माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ॥
युगादयः स्मता ह्येता दत्तस्यावयकारकाः" इति । विष्णुपुराणेऽपि,
"वैशाखमासस्य च या हतीया नवम्यमौ कार्तिकाएलपचे।
For Private And Personal