SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१.,चाका पराशरमाधवः। ___ काजमिति यागादौ क्रियमाणम्। दैविकमिति देवानुद्दिश्य ब्रियमाणम् । यात्राश्राद्धमिति प्रवेशनिर्गमयोः क्रियमाणम् । तराह पारस्करः, "निषेककाले मोमे व मीमन्तोन्नयने तथा। जयं घुमवने श्राद्धं कर्माङ्गं द्धिवकृतम् ॥ देवानुद्दिश्य क्रियते यत्तविकमुच्यते । तन्नित्यश्राद्धवत्वात् द्वादश्यादिषु यत्नतः ॥ गच्छन् देशान्तरं यद्धि श्राद्धं कुर्यात्नु मर्पिषा । तद्यात्रार्थमिति प्रोकं प्रवेशे च न संशयः” इति ॥ पत्र काङ्गमिति वचनमकरणे कर्मवैगण्यज्ञापनार्थम् । मर्पिषा मर्पि:प्रधानके नेत्यर्थः । अवर्थ केवलेन हरसम्भवात् । अथ देशकथनम। श्राद्धश्च दक्षिणाप्रवणे गोमयाधुपलिप्ते देशे कार्यम् । तथास विष्णुधर्मोत्तरे, "दक्षिणाप्रवणे देश तीर्थादौ वा रहेऽपि वा। भूसंस्कागदिसंयुके श्राडं कुर्यात्प्रयत्नतः” इति ॥ तीर्थ देवर्षिमेवितं कुलम् । श्रादिशब्दन पुण्याश्रमादि ग्टह्यत । भूमंस्कारो गोमयादिनोपलेपः । श्रादिशब्देनाशुद्धिद्रव्यापमारणम् । याजवल्क्योऽपि, - अत्र,-इत्यारभ्य एतदन्तोग्रन्थोनास्ति सो. ना. पु० । + जलम्, इति मु.। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy