________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[श्चा,पाया।
विवषया । तथाहि । तच नित्यमित्यहरहा बाडमुचते । नैमिसिकमित्येकोदिष्टम् । तराह पारस्करः
"अहन्यहनि यच्छाई तबित्यमिति कीर्त्तितम् । वैश्वदेवविहीनन्नु अथकावुदकेन तु ॥ एकोदिन यताद्धं तम्बैमित्तिकमुच्यते ।
तदप्यदैवं कर्त्तव्यमयुग्मानाशयेद् विजान्"-दति ॥ काम्यमित्यभिमतामियर्थम् । हिश्राद्धमिति पुत्रजन्मविवाहादौ कियमाणम्। मपिण्डनं मपिण्डीकरणम् । पार्वणमिति प्रति पर्व क्रियमाणम् । गोष्ठ्यामिति गोष्ठ्या क्रियमाणं श्राद्धम् । तदार वृद्धवसिष्ठः,
"अभिप्रेतार्थसिद्दार्थ काम्यं पार्वणवत् सतम् । पुत्रजन्मविवाहादौ दृद्धिश्राद्ध मुदाहतम् । नवा नीतापात्रश्च पिण्डश्च परिकीर्यते ॥ पिटपात्रेषु पिण्डेषु मपिण्डीकरणन्तु तत् । प्रति पर्व भवेद्यस्मात् प्रोच्यते पार्वणन्तु तत् ॥ गोष्ठ्यां यस्क्रियते श्राद्धं गोष्ठीश्राद्धं तदद्यते । बहनां विदुषां प्राप्तौ सुखार्थ पिटतप्तये"-दति ॥ शुद्ध्यर्थमिति शुद्धये क्रियमाणम् । तदाह प्रचेताः,
"क्रियते शुद्धये यत्तु ब्राह्मणानान्त भोजनम् । शुद्यार्थमिति तत् प्रोनं श्राद्धं पार्वणवत् मतम्" ||
* सदा,-इति मु
For Private And Personal