SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [श्चा,पाया। विवषया । तथाहि । तच नित्यमित्यहरहा बाडमुचते । नैमिसिकमित्येकोदिष्टम् । तराह पारस्करः "अहन्यहनि यच्छाई तबित्यमिति कीर्त्तितम् । वैश्वदेवविहीनन्नु अथकावुदकेन तु ॥ एकोदिन यताद्धं तम्बैमित्तिकमुच्यते । तदप्यदैवं कर्त्तव्यमयुग्मानाशयेद् विजान्"-दति ॥ काम्यमित्यभिमतामियर्थम् । हिश्राद्धमिति पुत्रजन्मविवाहादौ कियमाणम्। मपिण्डनं मपिण्डीकरणम् । पार्वणमिति प्रति पर्व क्रियमाणम् । गोष्ठ्यामिति गोष्ठ्या क्रियमाणं श्राद्धम् । तदार वृद्धवसिष्ठः, "अभिप्रेतार्थसिद्दार्थ काम्यं पार्वणवत् सतम् । पुत्रजन्मविवाहादौ दृद्धिश्राद्ध मुदाहतम् । नवा नीतापात्रश्च पिण्डश्च परिकीर्यते ॥ पिटपात्रेषु पिण्डेषु मपिण्डीकरणन्तु तत् । प्रति पर्व भवेद्यस्मात् प्रोच्यते पार्वणन्तु तत् ॥ गोष्ठ्यां यस्क्रियते श्राद्धं गोष्ठीश्राद्धं तदद्यते । बहनां विदुषां प्राप्तौ सुखार्थ पिटतप्तये"-दति ॥ शुद्ध्यर्थमिति शुद्धये क्रियमाणम् । तदाह प्रचेताः, "क्रियते शुद्धये यत्तु ब्राह्मणानान्त भोजनम् । शुद्यार्थमिति तत् प्रोनं श्राद्धं पार्वणवत् मतम्" || * सदा,-इति मु For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy