SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६४४ पराशरमाधवः। था.का. तथाच याज्ञवल्क्यः, "कृतोदकान्समुत्तीमात्मृदुशाइलमंस्थितान्। सातानपवदेयस्तानितिहासः पुरातनैः" इति । इतिहासम्तु तेनैव दर्शितः, "मानुष्ये कदलीस्तम्भे निःसारे मारमार्गणम् । करोति य: स मम्मढ़ो जलबुदसन्निभे । पञ्चधा संमतः कायो यदि पञ्चत्वमागतः ॥ कर्मभिः खशरीरोत्यैस्तत्र का परिदेवना । गन्त्री वसुमती नाशमुदधिदैवतानि च ॥ फेनप्रख्यः कथं नाम मर्त्यलोको न यास्यति" इति । कात्यायनोऽपि, "एवं कृतोडकान् सम्यक् सर्वान् शाहलमंस्थितान्। प्राप्लुतान् पुनराधान्तान्वदेयुस्तेऽनुयायिनः । मा शोकं कुरुतानित्य पर्चस्मिन प्राणधर्मिणि ॥ धर्म कुरुत यत्नेन यो वः सह करिष्यति"-दति। शो के दोषोऽपि याज्ञवल्क्येन दर्शितः, "नेमात्र बान्धवैर्मुतं प्रेतोभुङले यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः प्रयत्नतः"-दति आतुगश्वामनानन्तरकृत्यं याज्ञल्कोनोक्रम्, "इति मच्चिन्य गच्छेयुर्टहं बालपुरःसराः । विदश्य निम्बपत्राणि नियतादारवेश्मनः ॥ प्राचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy