SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इच,पाका०]] पराशरमाधवः। मद्यःशौचाउपेतश्चेदाहितामियथार्थवत्" इति। ऊनदिवर्षादितरः सम्पर्णद्विवर्षातोज्ञातिभिः भपिण्डैः श्मशानभूमिं यावदनुगन्तव्यः। तथा, यमसूतं परेयुवांसमिति षोडश तथा यमदैवत्यां गाथाश्च जपनिीकिकाग्निना स दग्धव्यः । उपेतउपनीतश्चेन्मतः, तदा श्राहिताग्निसंस्कारप्रकारेणार्थवत् प्रयोजनवद्यथा भवति तथा दग्धव्यः । अयमभिप्रायः। येषां भृशोधनप्रोक्षणादीनामाहिताग्निविहितसंस्काराणां करणमर्थवत्, द्वारकार्यरूपं प्रयोजनमस्ति, तान्यनुष्ठेयानि। यानि तु लुप्तार्थानि पात्रप्रयोजनादीनि तान्यननुष्ठेयानि । यथा कृष्णलेब्वतिदेशप्राप्तेववघातप्रोक्षणादिषु द्वारलोपादवघातादीनामननुष्ठानं प्रोक्षणादीनान्त्वनुष्ठानमिति । अब लौकिकानिग्रहणं जातारणेरभावे, तत्सद्भावे तु तस्मिन्मथितोऽमियाह्यः न तु लौकिकामिः तस्याग्निमम्पाद्यकार्यमात्रार्थत्वेनोत्पत्तेः । लौकिका निश्चण्डालाम्यादिव्यतिरिक्रोग्राह्यः, तेषां निषिद्धवात् । तथाच देवलः, "चण्डालागिरमेध्यामिः मृतका निश्च कर्डिचित्। पतितामिश्चितानिश्च न शिष्टग्रहणोचिताः" इति ॥ त्राहिताग्निस्तु श्रौतामिना दग्धव्यः, अनाहितामियामिना, इतरो खौकिकेन । तदाह वृद्धयाज्ञवल्क्यः, "आहितामिर्यथान्यायं दग्धव्यस्त्रि भिरग्निभिः । अनाहितामिरेकेन लौकिकेनेतरोजनः" इति ॥ एकेन ग्टह्याग्निना दाहश्च स्वपनाद्यनन्तरं कर्त्तव्यः । तथाच कात्यायन: For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy