________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
धा.का.
"दुर्वलं नापयित्वा च शुद्धचेलाभिसंरतम्। दक्षिणामिरमम्भूमौ वहिमत्यां निवेशयेत् ॥
तेनाभ्यक्रमालुत्य सवस्त्रञ्चोपवीतिनम् । चन्दनोक्षितसर्वाङ्गं सुमनोभिर्विषयेत् ॥ हिरण्यशकलान्यस्य शिवा छिद्रेषु सप्तसु । मुखे वस्त्रं निधायैनं निहरेयः सुतादयः ।। श्रामपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम् । एकोऽनुगच्छन् तस्यार्द्धम पथ्युत्सृजेद्भुवि ॥ अर्द्धमादहनं प्राप्तमासीनोदक्षिणामुखः ।
मव्यञ्जावाव्य शनकैः सतिलं पिण्डदानवत्" इति ॥ पिण्डदानविधिना श्रादहनं श्मशानपर्यन्तमानीतमन्नं प्रतिपेदित्यर्थः। दाहानन्तरं चितिमनवेक्षमाणाज्ञातयो जलसमीपं गत्वा नावोदकं मकृत् चिवा दद्युः। तथाच कात्यायनः,--
“अथानवेक्षमेत्यापः सर्वएव शवस्पशः । स्नात्वा सचेलमाचम्य दारस्योदकं स्थले । गोत्रनामपदान्ते च तर्पयामीत्यनन्तरम् ।
दक्षिणाग्रान् कुशान् कृत्वा मतिलन्तु पृथक् मकृत्” इति ।। पैठीनसिरपि । “प्रेतं मनमा ध्यायन् दक्षिणाभिमुखस्त्रीनुदकाञ्जलीबिनयेत्” इति । एतच्चायुग्मतिथिषु कार्य, “प्रथमदतीयपञ्चमसप्तमनवमेषदकक्रिया" इति गौतमस्मरणात्। प्रेतोपकारविशेषापेक्षया तु यावन्याशौचदिनानि तावदकदानावत्तिः कार्या। तथाच प्रचेताः,
For Private And Personal