SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। धा.का. "दुर्वलं नापयित्वा च शुद्धचेलाभिसंरतम्। दक्षिणामिरमम्भूमौ वहिमत्यां निवेशयेत् ॥ तेनाभ्यक्रमालुत्य सवस्त्रञ्चोपवीतिनम् । चन्दनोक्षितसर्वाङ्गं सुमनोभिर्विषयेत् ॥ हिरण्यशकलान्यस्य शिवा छिद्रेषु सप्तसु । मुखे वस्त्रं निधायैनं निहरेयः सुतादयः ।। श्रामपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम् । एकोऽनुगच्छन् तस्यार्द्धम पथ्युत्सृजेद्भुवि ॥ अर्द्धमादहनं प्राप्तमासीनोदक्षिणामुखः । मव्यञ्जावाव्य शनकैः सतिलं पिण्डदानवत्" इति ॥ पिण्डदानविधिना श्रादहनं श्मशानपर्यन्तमानीतमन्नं प्रतिपेदित्यर्थः। दाहानन्तरं चितिमनवेक्षमाणाज्ञातयो जलसमीपं गत्वा नावोदकं मकृत् चिवा दद्युः। तथाच कात्यायनः,-- “अथानवेक्षमेत्यापः सर्वएव शवस्पशः । स्नात्वा सचेलमाचम्य दारस्योदकं स्थले । गोत्रनामपदान्ते च तर्पयामीत्यनन्तरम् । दक्षिणाग्रान् कुशान् कृत्वा मतिलन्तु पृथक् मकृत्” इति ।। पैठीनसिरपि । “प्रेतं मनमा ध्यायन् दक्षिणाभिमुखस्त्रीनुदकाञ्जलीबिनयेत्” इति । एतच्चायुग्मतिथिषु कार्य, “प्रथमदतीयपञ्चमसप्तमनवमेषदकक्रिया" इति गौतमस्मरणात्। प्रेतोपकारविशेषापेक्षया तु यावन्याशौचदिनानि तावदकदानावत्तिः कार्या। तथाच प्रचेताः, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy