SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः । [३७०,या०का० । ममनन्तरक्षत्रियमरणविषयातुरव्यञ्जने यदाशौचं विवक्षितं तदेवात्रेति न्यायतोऽत्रावगम्यते । शूद्रमरणविषयातुरव्यञ्जनेऽस्थिमञ्चयनात् प्राक ब्राह्मणस्य त्रिरात्रमाशौचं, क्षत्रियवैग्ययोढिरात्रं, ततऊई द्विजातीनामेकरात्रमेव । शूद्रस्पर्श विनाऽऽतुरव्यञ्जनेऽस्थिमञ्चयनादागे करात्रमाशौचं, ततऊर्दू सज्योतिराशौचमिति। तथाच पारस्करः, "अस्थिमञ्चयनादाग्यदि विप्रोऽश्रु पातयेत् । मृते शूटे ग्रहं गत्वा त्रिरात्रेण विशाध्यति ॥ अस्थिमञ्चयनादूचं मासं यावद्विजातयः । अहोरात्रेण राध्यन्ति वाममः क्षालनेन च ॥ सजातेर्दिव सेनैव यहात् क्षत्रियवैश्ययोः। स्पर्श विनाऽनुगमने शूट्रोनकेन शुध्यति" इति ॥ त्राश्रुपात अातुरव्यञ्जनमात्रोपलक्षणार्थः। सजातेः शूट्रस्थास्थिसञ्चयनादाक् स्पर्श विनाऽनुगमने आतुरव्यञ्जने दिवसेनाहोरात्रेण एद्धिः, ततऊ नकेन रात्रौ चंद्राच्याऽहनि चेदहा शुद्धिरिति। एवञ्च शवनिर्हरणानुगमनमहातुरव्यञ्जनादिनिमित्तमाशौचममपिण्डानां, मपिण्डानान्तु विहितत्वात् नास्ति। तथाच हारीतः, "विहितं हि मपिण्डस्य प्रेतनिहरणादिकम् । दोषः स्यात्त्वमपिण्डस्य तथानाथक्रियां विना"-इति ॥ प्रेतनिहरणादिकमित्यत्रादिशब्देन दाहोदकदानादिकमुच्यते । अनुगमादिविािज्ञवल्क्येन दर्शितः, "श्रा श्मशानादनुव्रज्य इतरो ज्ञातिभिर्मतः । यममृतं तथा गाथां जपनिलांकिकामिना ।। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy