________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इप या का
पराशरमाधवः।
एवं, ब्राह्मणस्यातुरक्षत्रियवैश्यानुसरणं क्षत्रियस्थाण्यातुरवैश्यानुमरणमाशौचानन्तरमेवेत्यूहनीयम्। श्राशौचमध्ये श्रातुरव्यचने त्वाशौचमस्ति । तत्र ब्राह्मणमरणविषयातुरव्यञ्जने पारस्करः,
"अस्थिमञ्चयनादागरुदित्वा स्नानमाचरेत् ।
अन्तर्दशाहे विप्रस्य अर्द्धमाचमनं स्मृतम्-इति ॥ विप्रस्य मृतस्य दशाहाभ्यन्तरेऽस्थिसञ्चयनादागब्राह्मण: क्षत्रियादिवाऽऽतुरयञ्चनं कृत्वा खानमाचरेत्। ततऊर्द्धमाचमनमाचरेदिति । चत्रियमरणविषयातुरव्यचने क्षत्रियादीनां, वैश्यमरणविषयातुरव्यचने वैश्यशूद्रयोश्च प्रागम्थिमञ्चयनात् सचेलं स्वानं, ततऊर्द्ध खानमात्रमेव। तत्सर्वं ब्रह्मपुराणेऽभिहितम्,
"मृतस्य यावदस्थीनि ब्राह्मणस्याहतानि तु । तावद्योऽबान्धवस्तत्र रौति तदान्धवैः सह ।। तस्य सानाद्भवेच्छुद्धिस्ततस्त्वाचमनं स्मृतम् । सचेलं स्नानमन्येषां अकृते त्वस्थिसञ्चय॥
कृते तु केवलं स्वानं क्षत्रविटशूद्रजन्मनाम्” इति । ब्राह्मणस्य क्षत्रियवैश्यमरणविषयातुरव्यञ्जने अस्थिमञ्चयनादागेकाहमाशौचं सचेलं स्नानञ्च, ततऊद्ध सचेलं स्नानमात्रम् । तथाच ब्रह्मपुराणम्,
"अस्थिमञ्चयने विप्रो रौति चेत् क्षत्रवैश्ययोः । तदा खात: सचेलस्तु द्वितीयेऽहनि शुध्यति ।।
ते तु सञ्चये विप्रः स्वानेनैव शुचिर्भवेत्" इति । क्षत्रियस्य वैश्यमरणविषयातुरव्यञ्जने विशेषाश्रवणेऽपि ब्राह्मणस्य
For Private And Personal