SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इप या का पराशरमाधवः। एवं, ब्राह्मणस्यातुरक्षत्रियवैश्यानुसरणं क्षत्रियस्थाण्यातुरवैश्यानुमरणमाशौचानन्तरमेवेत्यूहनीयम्। श्राशौचमध्ये श्रातुरव्यचने त्वाशौचमस्ति । तत्र ब्राह्मणमरणविषयातुरव्यञ्जने पारस्करः, "अस्थिमञ्चयनादागरुदित्वा स्नानमाचरेत् । अन्तर्दशाहे विप्रस्य अर्द्धमाचमनं स्मृतम्-इति ॥ विप्रस्य मृतस्य दशाहाभ्यन्तरेऽस्थिसञ्चयनादागब्राह्मण: क्षत्रियादिवाऽऽतुरयञ्चनं कृत्वा खानमाचरेत्। ततऊर्द्धमाचमनमाचरेदिति । चत्रियमरणविषयातुरव्यचने क्षत्रियादीनां, वैश्यमरणविषयातुरव्यचने वैश्यशूद्रयोश्च प्रागम्थिमञ्चयनात् सचेलं स्वानं, ततऊर्द्ध खानमात्रमेव। तत्सर्वं ब्रह्मपुराणेऽभिहितम्, "मृतस्य यावदस्थीनि ब्राह्मणस्याहतानि तु । तावद्योऽबान्धवस्तत्र रौति तदान्धवैः सह ।। तस्य सानाद्भवेच्छुद्धिस्ततस्त्वाचमनं स्मृतम् । सचेलं स्नानमन्येषां अकृते त्वस्थिसञ्चय॥ कृते तु केवलं स्वानं क्षत्रविटशूद्रजन्मनाम्” इति । ब्राह्मणस्य क्षत्रियवैश्यमरणविषयातुरव्यञ्जने अस्थिमञ्चयनादागेकाहमाशौचं सचेलं स्नानञ्च, ततऊद्ध सचेलं स्नानमात्रम् । तथाच ब्रह्मपुराणम्, "अस्थिमञ्चयने विप्रो रौति चेत् क्षत्रवैश्ययोः । तदा खात: सचेलस्तु द्वितीयेऽहनि शुध्यति ।। ते तु सञ्चये विप्रः स्वानेनैव शुचिर्भवेत्" इति । क्षत्रियस्य वैश्यमरणविषयातुरव्यञ्जने विशेषाश्रवणेऽपि ब्राह्मणस्य For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy