________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६३६
[३०, व्या०का० ।
प्रेतीभूतन्तु यः शूद्रं ब्राह्मण ज्ञानदुर्व्वलः । अनुगच्छेन्न्रीयमानं चिराचमशुचिर्भवेत् ॥ चिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति । इति ॥
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
यो ब्राह्मणः श्रज्ञानान्नमौर्य्यात् तत्रियं प्रेतमनुगच्छति स एकाह माशौचं कृत्वा पञ्चगव्येन शुध्यति । ब्राह्मणोवैश्यश्वानुगमनं कृत्वा द्विरात्राणौचानन्तरं षभिः प्राणायामः शुध्यति । शूद्रशवानुगमनं कृत्वा चिराचमाशौचं समाप्य महानद्यां स्नात्वा शतं प्राणायामान् कृत्वा घृतप्राशनेन शुध्यति । उपक्रमोपसंहारपर्यालोचनया चत्रियादिशवानुगमनेऽपि सलखाना झिस्पर्शष्टतप्राशनान्यनुसन्धेयानि । एवञ्च मति चचियस्य वैश्य वानुगमने एकाचं शूद्रभवानुगमने यहं वैश्यस्य शूद्रभवानुगमने एकाहमाशौचमित्यूहनीयम् । तथाच कू
" एकाहात् चत्रिये शुद्धिर्वैश्ये स्वात्मा हेन तु ।
शुद्रे दिनचयं प्रोक्तं प्राणायामशतं पुनः " - दूति ॥ द्विजानां शूद्रभवानुगमननिषेधे कदा तैः शूद्रा अनुमर्त्तव्या
दूत्यतश्राच,
विनिर्वर्त्य यदा शूद्रा उदकान्तमुपस्थिताः । द्विजैस्तदाऽनुगन्तव्या एष धर्मः सनातनः । इति ॥
उदकशब्देनोदकक्रियोच्यते । तस्या अन्तः समाप्तिः । तां निर्वर्त्य अशौचं परिसमाप्य यदा स्थिताः, तदा द्विजैरगन्तुतव्याः अनु मर्त्तव्याः, -इति ।
For Private And Personal