________________
Shri Mahavir Jain Aradhana Kendra
६२०
www.kobatirth.org
[३थ०, आ०का० ।
मुमुत्तुपरिव्राजकदर्शनमात्रेण * निष्पन्नस्य भास्कर चलनस्थोप
न्यासाद्योगिनो यथोक्तफलं दृढीकृतं भवति ।
रणे चाभिमुखोद्वति दाष्टन्तिकेऽभिहितं तच हतत्वं धैर्यातिशयस्योपलक्षणं, असत्यपि स्वबधे परत्राणप्रवृत्तस्य धीरस्य यथोक्तफलसद्भावादित्याद
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
यस्तु भनेषु सैन्येषु विद्रवत्सु समन्ततः ॥ ३३ ॥ परिचातुं यदा गच्छेत् स च क्रतुफलं लभेत् । इति ॥
*
क्रतुरत्राश्वमेधः । ब्रह्मलोकप्राप्तिफलत्वात् । श्रश्वमेधस्य च तत्फलत्वं वाजसनेयिशाखायां भुज्युन्ब्राह्मणे, “क्व न्वश्वमेधयाजिनो गच्छन्ति " - इत्यादिप्रश्नप्रतिवचनयोर्विस्पष्टमवगम्यते ।
यः परित्राणार्थं प्रवृत्तस्तस्य प्रवृत्तिमात्रेण ऋतुफलमुकं, प्रवृत्तस्य गावच्छेदे सति इतत्वाभावेऽपि फलातिशयोऽस्तीत्याह -
यस्य छेदक्षतं गाचं शरमुहरयष्टिभिः ॥ ३४ ॥ देवकन्यास्तु तं वीरं हरन्ति रमयन्ति च । इति ॥ गात्रं शरीरं, छेदक्षतं हस्तपादाद्यवयवच्छेदेनोपद्रुतम् । परित्राणाय प्रवृत्तस्य गावच्छेदे यत्फलं ततोऽप्यतिशयं मरणे दर्शयति
देवाङ्गनासहस्वाणि शूरमायोधने हतम् ॥ ३५ ॥ त्वरमाणाः प्रधावन्ति मम भत्ती ममेति च । इति ॥ यद्यपि यज्ञादिकं युद्धमरणं चोभयमप्येकविधस्य फलस्य समान
मुमुक्षोः परिव्राजकदर्शनमात्रेण, - इति मु० पुस्तके पाठः ।
For Private And Personal