SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५.,या का। पराशरमाधवः। "योगस्थः कुरु कर्माणि मङ्गं त्यका धनञ्जय!! . मियसियोः समोभत्वा, समलं योगउच्यते । कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्म फल-हेतुः------"। इत्यादिना। नित्य-कर्मणि तु बुद्धि-शुद्धिरेव प्रधानम् ; फलमुपसर्जनम्(१) । अतएव, भुज्यमानेनापि फलेन तदनित्यत्व-मातिशयत्वदोष-दर्शन-रूपोविवेकान प्रतिवध्यतेर) । तदुकं वार्तिककारेण,_ "नित्येषु शद्धेः प्राधान्यात् भोगोऽप्यप्रतिवन्धकः । भोगं भङ्गुरमीचन्ते बुद्धि-शानुरोधतः”। इति । नित्यं च कर्म विविधम्, संस्कारकं विविदिषा-अनकञ्च । विहितत्व-माव-वुड्या क्रियमाणं संस्कारकम् । तथा च मर्यते । "यस्यैते अष्टाचत्वारिंशत् संस्काराः(१) म ब्रह्मणः मायुज्यं मलोकतां गच्छति" इति। ईश्वरार्पण-वुद्या क्रियमाणं विविदिषा-अनकम् । तच, भगवतेरितम्, * यस्यैते चत्वारिंशत्संखारा अछावात्मगुणाः ब्राह्मणः, इत्यादिपाठः मु. पुस्तके। (२) (९) फलपदमत्र पापक्षयातिरिक्तानुषङ्गिकफलपरं । तस्योपसर्जनत्वादेवा नुषङ्गिकत्वं। अनित्यत्वञ्च फलस्य सत्त्वे सति कार्यत्वादनुमितम् । “तद्यथेह कर्मचितोलाकः क्षीयते, एवमेवामुत्र पुण्यचितोलोकः क्षीयते"- इति श्रुतिसिद्धच । सातिशयत्वं तारतम्यवत्वम् । परसम्पदुकोहि होनसम्पदं पुरुवं दुःखाकरोति इति तस्य विवेकोपयोगः। . (३) पक्षाचत्वारिंशत्संस्कारानु गौतमादिभिरताः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy