________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
18
पराशरमाधवः।
१०,या का।
कामस्य यूपं कुर्वीत" इति वचनं पुरुषार्थम् । तदेतत् वचनइयम् एकस्यैव खादिरस्य प्रयोजन-वैविध्ये हेतुः । “एकस्य उभयन्वे संयोग-पृथक्त्वम्”-(मी• ४० ४ पा० ३१सू०) इति जैमिनिसूत्रात् । एवमत्रापि पूर्वोदाहत-वचन-त्रय-वलात् प्रयोजन-विथेऽपि मकदेव प्रयोगः । तच, "विहितत्वाचाश्रम-कर्मापि" (मा. ३१०४पा० ३२०)-इत्यस्मिन्नधिकरणे निर्णीतम्। न च, नित्यस्यापि फलवत्त्वे नित्य-काम्ययोर्भेदाभावः, इति शङ्कनीयम्, करणे फल-साम्येऽपि प्रकरणे प्रत्यवाय-तदभावाभ्यां नड्रेदात् । न खलु, श्रायुष्कामेष्टि-वृष्टिकामेश्याधकरणे * कश्चित् प्रत्यवायः श्रूयते । एषएव नित्य-न्यायोनैमित्तिकेववगन्तव्यः । "कन्ने जुहोति" "भिन्ने जुहोति" इत्यादि अनियत-भेदनादि-कार्यविशेषणेपेतं नैमित्तिकम्। 'नित्यवत् काम्यस्यापि विहितत्वेन (सद्धि-हेतुवात् मोत-साधनवम्'-दति चेत् । न, राग-प्राधान्यात्(२) । इद्धिस्तु उपसर्जनलेन राग-विषय-भोगं सम्पाद्योपक्षीयते । अतएव, गीतायां भगवता मुमुक्षोरजनस्य फलामकिनिषिद्धा (२)
* आयुष्काम शिकामेत्यादि पाठः मु• पुस्तके ।
(१) शुद्धिः पापक्षयः। (२) रागोऽत्र नेच्छामात्र, मुमुक्षाया अपि सथात्वात् । किन्तु विषय-गो
चराभिलाषः । “सुखानुशयी रागः” (९ पा० ७ सू.) इति योगसूत्रात् । "मुखाडागा" (६५० २ था० १० सू०) इति वैशेषिकसूचाच। रागस्तु बन्धहेतुरेव, न मोक्षहेतुः। "रागस्य बन्धनसमा
ज्ञानात्" इति गौतमसूत्रात् । (३) पलासक्तिनु रागरवेति बोध्यम् ।
For Private And Personal