________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,या का।]
पराशरमाधवः।
इत्याभ्यामधिकराभ्यां निर्णीतम् । तथा च, कर्मणां परम्परया मोक्षहेतुत्वं वायवीयसंहितायामभिहितम्,
"कातिशयमासाद्य पशो: *पाप-परिक्षय:(९) । एवं प्रक्षीण-पापस्य वहुभिर्जन्मभिः क्रमात् । भवेदिषय-वैराग्यं वैराग्याद्भाव-शोधनम्। भाव-शड्युपपन्नस्य शिव-ज्ञान-समन्वयः । ज्ञान-ध्यान-नियुक्तस्यां पुंसायोगः प्रवर्तते । योगेन तु परा भकिः प्रसादस्तदनन्तरम् ।
प्रमादान्मुच्यते जन्तुर्मुकः शिव-ममो भवेत्” । इति। ननु, “प्रत्यवाय-परिहाराय, पुण्य-लोक-प्राप्तये, ब्रह्म-वेदनाय च, प्रतिदिनं । नित्य-कर्मणस्त्रि-प्रयोगः प्राप्तः"(२) । तन्त्र, खादिरवत् सकृत् प्रयुकस्यैव वचन-संयोग-भेदेन फलभेदोपपत्तेः । "खादिरोयूपोभवति" इति क्रत्वर्थं वचनम् । “खादिरं वीर्य* पाश,-इति मु° पुस्तके पाठः । + ज्ञान-ध्यानाभियुक्तस्य,-इति स० सो पुस्तकयाः पाठः । + प्रतिपादितं,-इति स० स० तकयाः पाठः ।
$ खादिरं,-इति मु. पुस्तके नास्ति । (१) पशवाजीवाः । पापमधर्मः । पाशेति पाठे मल-कर्म माया-रोधशक्ति
लक्षणश्चतुर्विधः पाशवोडव्यः। एतच्च शैवदर्शने प्रसिद्धम् । योगः चित्तबारेणात्मश्वसंवद्ध इति पाशुपतदर्शनोक्लोवाध्यः। प्रसादः शैवदर्शनोक्तः शिवस्य प्रसन्नताविशेषः। योगप्रसादौ यथाक्रमं चित्तवृत्तिनिरोध-परवैराग्यापरनामधेयज्ञानप्रसादलक्षणो पातञ्जलाती वा द्रव्यो। प्रयोगाऽनुष्ठानम् । योगसियधिकरणसिद्धान्तवत् अत्रापि प्रयोगभेदादेव फलभेदोयुक्त इत्यभिमानः ।
For Private And Personal