SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। १०,या का। (१)"श्राने फलार्थ-इत्यादि ह्यापस्तम्ब-स्मृतवचः । फलवत्वं समाचष्टे नित्यानामपि कर्मणाम्" । इति । तथा च मनुः, "वेदोदितं खकं कर्म नित्यं कुर्यादतन्त्रितः । तद्धि कुर्वन् यथाशक्रि प्राप्नोति परमां गतिम्" । इति । कूर्मपुराणेऽपि, यथाशक्ति चरेत्कर्म निन्दितानि विवर्जयेत् । विधूय माह-कलिलं लब्धा योगमनुत्तमम् । ग्रहस्थोमुच्यते बन्धात् नात्र कार्या विचारणा"। इति । ननु, अस्वेवमभ्युदय-हेतुत्वं, निःश्रेयम-हेतुत्वन्तु न सम्भवति, प्रमाणभावात् । प्रत्युत श्रुति-स्मतिभ्यां तन्निषिध्यते । "न कर्मणा न प्रजया धनेन"इति श्रुतिः । "ज्ञानादेव तु कैवल्यम्" । इति स्मृतिः । मेवम् । परमात्म-प्रकरणे निःश्रेयस-हेतु-वेदनेच्छासाधनत्वेन यज्ञादीनां विधानात्, “तमेतं वेदानुवचनेन ब्राह्मणा विविदषन्ति ; यजेन दानेन"-इति श्रुतेः। निषेधस्तु मातान्त्रिःश्रेयस-साधनत्वं गोचरयिष्यति । तस्मात्,-न मुनानां अग्न्याधामादि-कर्मापेक्षा अस्ति । वेदनोत्पत्ती मा विद्यते । एतच्च उभयम्,-"अतएव चानीन्धनाद्यनपेक्षा" (शा० ३१०४ पा०२ ५सू०) "मापेक्षा र यज्ञादिश्रुतेः” (शा० ३१०४ पा०२६ सू.) (१) तदार्तिकं पठति आने इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy