________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५.पा का।
पराशरमाधवः।
विस्पटमवभासते । (१) "एवच्च मति, उपभोग्य-फल-रहिताना नित्य-कर्मण अभ्युदय-फल-हेतुत्वं दूरापेतम्" इति । अत्रोच्यते। अस्तु प्रत्यवाय-विरोधित्वम् । नैतावता फलाभाव:(२)। मन्त्रलिङ्गन श्रुति-स्पति-वाक्याभ्याञ्च तत्तत्-फलावगमात् । “मयि वर्वावलमोजोविंधत्त" इति मन्त्र लिङ्गम् । छान्दोग्य-वाक्यं च, श्राश्रम-त्रयस्य लोक-हेतुतां, चतुर्थाश्रमस्य मोक्ष-हेतुता(२) दर्शयति । "चयोधर्मस्कन्धाः, यज्ञोऽध्ययनं दानम्-इति, प्रथमस्तपएव, द्वितीयो ब्रह्माचार्याचार्यकुलवासी, हतीयोऽत्यन्तमात्मानमाचर्याकुलेऽवसादयन्,(४) सर्वएते पुण्य-लोका भवन्ति, ब्रह्म-संस्थोऽस्तत्वमेति" इति । एतस्य वाक्यस्य श्राश्रम-परत्वम्,-"परामर्श जैमिनिः” (शा.अ. ४पा.१८सू.) इत्यादिभिाम-सूत्रै प्रतिपादितम् । पति-वाक्य चैतत्,-"तद्यथा, आये फलाथें निर्मिते छायागन्धदत्यनद्यते, एवं धर्म चर्यमाणमा अनूद्यन्ते ।" (५) इति । (६) ददश्च वाक्य नित्यकर्म-विषयत्वेन वार्त्तिके विश्वरूपाचार्य उदाजहार ;
* फल,-इति स. मो० पुस्तकयानास्ति ।
+ अनुत्पद्यते, इति स० स० पुस्तकयोः पाठः । (१) 'यत्र केचिदाङ' इत्यादिनोपक्रान्तं पूर्वपक्षमुपसंहरति एवञ्चेति ।
मतदयेपि समानोऽयमाक्षेप इत्यनुसन्धेयम् । पत्र फलपदं उपभोग्यफलपरम् । चबारःखल्वाश्रमिणः ब्रह्मचारि-एहस्थ-वानप्रस्थ-भिक्षु-खरूपाः तेषां पर्वे त्रयः पुण्यलोकभागिनोभवन्ति, चतुर्थस्तु मोक्षमानोतीति बोध्यम्।
आचार्यकुले अत्यन्समात्मानमवसादयन् टतीयोधर्मखान्धो भवतीत्यर्थः। (५) पत्रानुपूर्वस्यवर्दवर्थः-उत्पत्तिः, इति मन्तव्यम् । (६) उदाहतस्पतिवाक्यस्य मित्यकर्मविषयत्वे प्रमाणं नास्तोत्याशयार,
इदश्च वाक्यमिति ।
CC
For Private And Personal