________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१५.,पाया।
स जीवन्नेव शद्रलमा गच्छति माग्वयः" । "अकुर्वन् विहितं कर्म निन्दितच समाचरन् ।
अनिग्रहाचेन्द्रियाणं नरः पतनमृच्छति"(१) । इति । मैवम्। एतानि वचनानि नित्य-काननुष्ठायिनः बालस्यमिमिन्नं पूर्व सञ्चितं दुरितं यत्, तत्-सद्भाव सूचयन्ति । एतच्च तैत्तिरीयोपनिषड्याख्याने भाष्य-कार-वार्निक काराभ्यां (१) प्रतिपादिनम्"। (२) थदि प्रकरणं प्रत्यवायस्योत्पादकं यदि वा सूचकम्,
भयथाऽपि नित्य-कर्मानुष्ठानेन प्रत्यवायस्य प्रागभाव-परिपालनं प्रध्वंसाभावोत्पादनञ्च सम्पद्यते । दुरित-प्रध्वंसित्वञ्च, त्रिसन्ध्यमनुहीयमानेषु, “सूर्यच" "आपः पुनन्नु" "अग्निश्च",-इति मन्त्रेषु(४) (१) पत्य लोकस्य प्रथमाई मानवीयं, द्वितीयाईन्तु याज्ञवल्कीयम्। मा
नवीयस्योत्तराई यथा,-"प्रसजश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः"इति । याज्ञवल्कीयस्य पूर्वाई यथा,-"विहितस्यानुष्ठानात् निन्दितस्य च सेवनात्" इति। सम्भावयामः-ओकदयमेव ग्रन्थकारणोद्धत लेखकप्रमादादिना तु पूर्वलोकस्योत्तराई उत्तरश्लोकस्य
पूर्वाईञ्च यादर्शपुस्तकेषु भमिति। (२) यत्र ग्रन्थे व्याख्येययन्यानुसारिभिः पदैर्ययोव्याख्यायते खपदार्थश्च
वर्ण्यते, तद्भाष्यम् । यत्र तु उक्तानुक्त-दुराल-चिन्ता क्रियते तदार्तिकम्। एवं मतदयमुपन्यस्य उभयमतेऽपि नित्यकर्मणां सफलखमाइ यदीति । चकरणं प्रत्यवायस्योत्पादकमिति पक्षे नित्यकर्मकरणात् प्रत्यवायोनोत्पद्यते अपि तु प्रत्यवायप्रागभावरवावतिष्ठते इति प्रत्यवायस्य प्रामभावपरिपालनं भवति । इदश्चानुत्पत्यमानस्यापि प्रागभावानीति वैशेषिकादिमतावलम्बनेनाभिहितम् । नित्यकर्मणोऽकरणं पर्वसचितस्य प्रत्यवायस्य सूचकमितिपक्षे तु नित्यकर्मकरणात् पूर्व
सचितः प्रत्यवायः प्रध्वंसते रति विवेकः। (8) एतन्मन्लत्रयं यथाक्रमं प्रातर्मध्या-सायाकालीमसन्ध्योपासनीयाच.
मने विनियुक्तम् ।
For Private And Personal