________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,पा.का.]
पराशरमाधवः।
वेधा,-अभ्युदयोनिःश्रेयसञ्च(१) । तत्राभ्युदयस्य साक्षात् साधन धर्मः + (२) । निश्रेयसस्य तु तत्त्व-ज्ञानोत्पादन-द्वारेण । तथा प स्मर्यते,
"धर्मात् सुखच्च ज्ञानञ्च ज्ञानान्मोतोऽधिगम्यते"। इति। अत्र केचिदाहु:-"नित्य-कर्मणां फलमेव नास्ति; प्रकरणे प्रत्यवायागीतेः केवलमनुष्ठीयते; तत्र, कुतोऽभ्युदय-हेतुत्वं नियमहेतुत्व,"-इति । अपरे । पुनराजः,-"प्रभावाझावोत्पत्तेरदर्शनात् (१)प्रकरणे प्रत्यवायोन युनिसहः, नापि, तब प्रमाणमस्ति। ननु, उपनयनाध्ययनादि-विहितानामकरणे प्रत्यवायः सायंते,
"श्रतऊर्द्ध पतन्येते यथाकालमसंस्कृताः । मावित्री-पतितावात्याभवण्यार्य-विगहिताः" । “योऽनधीत्य दिजावेदमन्यत्र कुरुते श्रमम् ।
* साक्षात् साधनवं,-- रति मु० पुस्तके पाठः। । पुनरन्यथाङः, इति स० स० पुस्तकयोः पाठः।
अभ्युदयः खगादिः । निःशेवं श्रेयोनिःश्रेयसं मुक्तिः। तत्र हि सर्व श्रेयः समाप्यते, न किञ्चिदवशिष्यते । एतच्च विहितक्रियाजन्यमदृहं धम्मः,-इति न्यायादिमतावलम्बनेनाभिहितं । यत्रेदमुक्तं । “विहितक्रिययासाध्योधर्मः पुंसोगुणोमतः" इति । विहितकर्मणामेव धर्मत्वमिति मीमांसानये तु अपूर्वहारैव तस्याभ्युदयसाधनत्वं मन्तव्यं । तच्च मीमांसा-प्रथम
हितोयाधिकरणे शावरभाष्यादौ स्पटम् । (३) अभावस्य सर्वदा सर्वत्र सौलभ्येन सर्वदा सर्वत्र सर्वोत्पत्तिप्रस.
सात् । कार्यकारणयोः सारूप्यनियमाञ्चेति भावः। स्पमिदं श्यायशारीरकादौ प्रायः सर्वत्र ।
For Private And Personal