SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१०,या का। “यत् करोषि यदनासि यजुहोषि ददामि यत् । यत् तपस्यमि कौन्तेय ! तत् कुरुष्व मदर्पणम्" । इति गीतायामिति । तत्र, संस्कारेण चित्तस्य वेदन-योग्यता-माचं सम्पद्यते,* विविदिषा तु प्रवृत्तिमुत्पाद्य अवश्यं वेदमं सम्पादयति । तस्मात्, मुमुक्षोरीश्वरार्पणं प्रशस्तम् । तदेवं हितशब्देन धर्मस्थाभिमतसाधनत्वाभिधानात् 'अभीष्ट-मिद्धिः, प्रयोजनम्'-इत्युक भवति(१) । ___ 'धर्म,-शब्देन विषयोनिर्दिश्यते। अभ्युदय-निःश्रेयसे साधनत्वेन धारयति, इति धर्मः। म च, लक्षण-प्रमाणाभ्यां चोदनासूत्रे(२) व्यवस्थापितः। ननु, “चोदनाऽवगम्यस्थ न स्मतिविषयत्वम्, सर्ववानन्य लभ्यस्यैव विषयत्वावगमात्। अथ, मन्यसे!-चोदनागम्योऽपि, अर्थवाद-परिहारेण, शाखान्तर-गत-विशेषोपसंहारेण च, अनुष्ठान-क्रम-मौकर्याय संग्टह्यते,' इति । तन्त्र, कन्य-सूत्रेषु() ..विविदिषा जनकम्'-रत्यारभ्य, 'सम्पद्यते'-इत्यन्तं मु० पुस्तके नास्ति। (१) हितमित्यनेन शब्देन प्रयोजनं निर्दिश्यते'-इति यत् पूर्वमुपक्रान्त, तस्यैवायमुपसंहारः संवत्तः। अतो न पौनरलयं । 'चोदना लक्षणोऽधिमः', (१५०१ या० १ सू०) इत्यस्मिन् मी. मांसासूत्रे इत्यर्थः । तत्रैतत् सिद्धम्,- श्रेयस्करत्वं लक्षणं, चोदना प्रमाणम्, इति । तच, तव भाष्यादौ विस्तरतोऽवगन्तव्थम् । कल्पसूत्रावि च मानाशाखागतलिङ्गादिकल्पितानि प्रत्यक्षवेदमूलकानि श्रौतधम्मानुष्ठामक्रमप्रतिपादकानि । तानि च, लाचायनबौधायमादिभिः प्रवीतानि, तत्तनामा प्रसिद्धानि, श्रौतसूत्रापरमामधेयानि वइनि। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy