________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
खा,पाका |
"अन्तर्दशाहे स्थाताश्चेत् पुनर्मरणजन्मनी।
तावस्यादशचिविप्रो यावत्तस्यादनिर्देशम्" इति ॥ याज्ञवल्क्योऽपि,
"अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति" इति । विष्णुरपि। “जननाशौचमध्ये यद्यपरं जननं स्यात्तत्र पूर्वाशौचव्यपगमे शूद्धिः मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम्" इति। अपिभब्दाजननेऽपि मरणाशौचकालेनैव प्रद्धिरित्यर्थः । यदा जनननिमित्तदशाहाशौचमध्ये मरणमापतति, तदा मरणादारभ्य दशाई कार्यम् । तथा चाङ्गिराः,
"मृतके मृतकं चेत्स्यान्मतके स्वथ मृतकम् ।
तत्राधिकृत्य मृतकं शौचं कुर्यान मृतकम्" इति || पत्रिंशन्मतेऽपि,
"शावाशौचे समुत्पन्ने सूतकन्तु यदा भवेत् ।
भावेन शुध्यते सतिन मुतिः भावोधनी"-इति ॥ चतुर्विंशतिमतेऽपि,
"मृतजातकयोोगे या द्धिः मा तु कथ्यते ।
मृतेन शुमते जातं न मृतं जातकेन तु"-दति । अल्पाशौचमध्ये दीर्घकालाशौचप्राप्तौ न पूर्वेण शद्धिः। तदुकमुशनमा,
"खल्याशौचस्य मध्ये तु दीर्घाशौचं भवेदि ।
न पूर्वेण विशुद्धिः स्यात् स्वकालेनैव शुध्यति" इति ॥ यमेनापि,
For Private And Personal