SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। खा,पाका | "अन्तर्दशाहे स्थाताश्चेत् पुनर्मरणजन्मनी। तावस्यादशचिविप्रो यावत्तस्यादनिर्देशम्" इति ॥ याज्ञवल्क्योऽपि, "अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति" इति । विष्णुरपि। “जननाशौचमध्ये यद्यपरं जननं स्यात्तत्र पूर्वाशौचव्यपगमे शूद्धिः मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम्" इति। अपिभब्दाजननेऽपि मरणाशौचकालेनैव प्रद्धिरित्यर्थः । यदा जनननिमित्तदशाहाशौचमध्ये मरणमापतति, तदा मरणादारभ्य दशाई कार्यम् । तथा चाङ्गिराः, "मृतके मृतकं चेत्स्यान्मतके स्वथ मृतकम् । तत्राधिकृत्य मृतकं शौचं कुर्यान मृतकम्" इति || पत्रिंशन्मतेऽपि, "शावाशौचे समुत्पन्ने सूतकन्तु यदा भवेत् । भावेन शुध्यते सतिन मुतिः भावोधनी"-इति ॥ चतुर्विंशतिमतेऽपि, "मृतजातकयोोगे या द्धिः मा तु कथ्यते । मृतेन शुमते जातं न मृतं जातकेन तु"-दति । अल्पाशौचमध्ये दीर्घकालाशौचप्राप्तौ न पूर्वेण शद्धिः। तदुकमुशनमा, "खल्याशौचस्य मध्ये तु दीर्घाशौचं भवेदि । न पूर्वेण विशुद्धिः स्यात् स्वकालेनैव शुध्यति" इति ॥ यमेनापि, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy