SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५०,चाका पराशरमाधवः। इ२१ "विवाहोत्सवयज्ञादिष्वन्तरा मृतस्तके । घटतमन्नं* परैयं दाढन् भोक्तश्च न स्पृशेत्”-दति ॥ कृतान्नमसूतकिभिर्देयं, सुतकी तु दाहन भोकच न स्पशेदित्यर्थः । यत्तु स्मृत्यन्तरम्, "द्रव्याणि स्वामिसंबन्धादघानि त्वाचीनि च । खामिशुध्यैव शुध्यन्ति वारिणा प्रोक्षितान्यपि"-इति ॥ तदसङ्कल्पितद्रव्यविषयम् । कानिचिदसङ्कल्पितान्यपि द्रव्याणि मवदा शुद्धानि । तथा च मरीचिः, "लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाष्ठटणेवा दधिमर्पिःपयासु च ॥ तेलौषध्यजिने चैव पक्कापक्के स्वयं ग्रहः । पण्णेषु चैव सर्वेषु नाशौचं मृतसूतके" इति ॥ अनेकाशौचनिमित्तमन्निपाते प्रतिनिमित्तं नैमित्तिकारत्तौ तां निवारयति, अन्तरा तु दशाहस्य पुनमरणजन्मनी ॥२८॥ तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् । इति ॥ यदा दशाहाशौचकालमध्ये तत्तुल्यस्य ततोऽल्पस्य वाऽऽशौचस्य निमित्त जननमरणे स्थातां, तदा पूर्वप्रवृत्तं तदाशौचं यावदनिर्दशमनिर्गतदशाहं स्यात् विप्रस्तावदेवाशुचिर्भवति न पुनर्मध्योत्पन्नमरणादिनिमित्तकदशाहाद्याशौचवानित्यर्थः । तथा च मनुः, * शेषमन्नं,-इति पाठान्तरम्। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy