________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,चाका.
पराशरमाधवः।
"अघष्टद्धिमदाशौचं पश्चिमेन समापयेत् । यथा चिरात्रे प्रक्रान्ते दशाई प्रविशेद्यदि ॥
आशौचं पुनरागच्छेत् तत्ममाप्य विशुध्यति" इति । प्रथमप्रवत्ताशौचकालापेक्षया दीर्घकालानुवर्त्तनेन विरद्धाघवदाशौचं यदि मध्ये समुत्पद्यते, तदा पश्चिमेन खकालेनैव समापयेदित्यर्थः । शङ्खोऽपि,
"समानाशौचसम्पाते प्रथमेन समापयेत्।
असमानं द्वितीयेन धर्मराजवचोयथा"-इति ॥ असमानं दीर्घकालाशौचमित्यर्थः । हारीतोऽपि,
"शावान्तः शावायाते पूर्बाशौचेन शुष्यति । गुरुणा लघु शुध्येत्तु लघुना नैव तद्गुरु ॥
अघानां योगपद्ये तु ज्ञेया शुद्धिगरीयमा"। गुरुलघुत्वे तु समानजातीययोः कालापेक्षया, विजातीययोः खरूपेणैव । तदुक्तं तेनैव,
'मरणोत्पत्तियोगे तु गरीयोमरणं भवेत्” इति । कचित्कालापेक्षया लघ्वाशौचमध्यवर्तिनो गोशौचस्य पूर्णशौचकालेनापगमोऽस्ति । तदाह देबलः,
“परतः परतोऽद्धिरघबद्धौ विधीयते ।
स्थाओत्पञ्चतमादहः पूर्बणैवात्र शिष्यते"-इति॥ वर्तमानाशौचमध्यवर्तिनि जननादौ यदाऽघवृद्धिर्दीर्घकालमाशौचं, तदा परतः प्राप्तं जननादिकमारभ्याशुद्धिविधीयते । तद्यदि पूर्वप्रडत्तमाशौचं पञ्चमदिनात्परतोऽप्यनुवर्तते, तदा पूणेव पूर्वा
For Private And Personal