________________
Shri Mahavir Jain Aradhana Kendra
३०, ख० का ० 1)
www.kobatirth.org
पैठीनसिरपि -
पराशरमाधवः ।
दाने विवाहे यज्ञे च संग्रामे देशविश्वे ।
श्रापद्यपि च कष्टायां सद्यः शौचं विधीयते " - इति ॥
पुराणे, -
Acharya Shri Kailashsagarsuri Gyanmandir
हारीतोऽपि -
“ग्रामस्थश्च राजन्यो वैश्यो मध्ये गवां स्थितः ।
त्रीच ब्राह्मणो नित्यं ब्रह्मचारी च वै शुचिः " - दूति ॥
“विवाहय दुर्गेषु यात्रायां तीर्थकणि ।
न तंत्र तकं तद्वत् कर्म यज्ञादि कारयेत्" - इति ॥ ब्रह्मपुराणोऽपि -
"श्रथ देवप्रतिष्ठायां गणयागादिकर्मणि ।
श्राद्धादौ पिढयज्ञे च कन्यादाने च नो भवेत्” – इति ॥ अङ्गिराश्रपि -
"जनने मरणे चैव चिव्वाशौचं न विद्यते ।
यज्ञे विवाहकाले च देवयागे तथैव च " - इति ॥
श्रत्र
श्रत्र विवाहादौ सद्यः शौचमुपक्रान्त विवाहादिविषयम् । नृपादीनामसाधारणकृत्यव्यतिरिक्तविषयेष्वाशौचमत्येव । तथाच ब्राह्म
६१७
" राज्यनाशस्तु येन स्यादिना राज्ञा स्वमण्डले । प्रयास्यतश्च संग्रामे होमे प्रास्थानिके सति ॥ मन्त्रादितर्पणैर्व्वाऽपि प्रजानां शान्तिकर्मणि । गोमङ्गलादौ वैश्यानां ऋषिकालात्ययेष्वपि ॥ शौचं न भवेल्लोके सर्व्वत्रान्यत्र विद्यते" इति ।
78
For Private And Personal