________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[३५०,धाका
किञ्च, प्रसवे गृहमेधी तु न कुर्यात् सङ्करं यदि ॥२३॥ दशाहाच्छुध्यते माता त्ववगाह्य पिता शुचिः। इति॥
प्रसवे जनने सहमेधी ग्रहस्थः पिता सूतिकया सह यदि संसर्ग न कुर्यात्, तदा स्नानेन शुद्धोभवति, माता तु दशाहेन उद्धा भवतीत्यर्थः।
नन्वेवं तईि पितुः कर्मानधिकारलक्षणमप्याशौचं न स्यादित्यताइ,
सर्वेषां शावमाशौचं मातापिचोस्तु सुतकम् ॥२४॥ सुतकं मातुरेव स्यात् उपस्पृश्य पिता शुचिः। इति ॥
यथा मपिण्डानां कर्मानधिकारलक्षणमाशौचं सम्यूग, तहत्यितुरपि। मातापित्रोस्तु सूतकमस्पृश्यत्वलक्षणमाशौचं, तत्रापि दशा हमस्यश्यत्वं मातुरेव पितुम्नु नानपर्यन्तमेवेत्यर्थः । तथा च पैठीनसिः,
"जनौ मपिण्डाः शुचयो मातापित्रोस्तु मृतकम् । मृतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः" इति ॥ अयमर्थः । जनने मातापिटव्यतिरिक्ताः सर्वे सपिण्डाः स्पृश्याः, मातापित्रोस्तु नास्ति स्पृश्यत्वं, तत्रापि पिता सानेन स्पश्योभवति, दशाहन्त्वस्पृश्यत्वं मातुरेड । तथा च वसिष्ठः,
"नाशो विद्यते पुंसः संसर्ग चेन्न गच्छति । ग्जचाचाशुचि जेयं तच्च पुंमि न विद्यत"--दति ॥ सम्बताऽपि,
For Private And Personal