SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८०, आ०का० ।] " मातुले पक्षिणीं रात्रिं शिष्यर्लिग्बान्धवेषु च - इति । तस्यायमर्थः । स्वल्पोपकारके मातुले । शिष्योऽन्योपनीतसाङ्गवेदाध्यायी । ऋत्विक श्राधानप्रभृतियावज्जीवमार्लिज्यकारी । बान्धवाः माढपिटबान्धवाः । एतेषु पक्षिष्याशौचमिति । अनौरस पुत्रादिषु त्रिरात्रमा शौचम् । तदाह विष्णुः, - I “अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । परपूर्वी भार्यासु तासु मृतासु च - इति ॥ त्रिरात्रमित्यनुवर्त्तते । हारीतोऽपि - पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir ६११ " परपूर्व्वा भार्यासु पुत्रेषु कृतकेषु च । मातामहे त्रिरात्रं स्यादेकान्हन्तु सपिण्डतः " - इति ॥ शङ्खोऽपि - “अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च । परपूर्व्वासु च स्वासु त्रिरात्राच्छुद्धिरिष्यते " - इति । अनौरमाः क्षेत्रजादयः । परपूर्वाः पुनर्भुवः । अन्यगताः खैरिण्यः । एतेष्वनौरमादिषु यत्प्रतियोगिकं भार्यात्वं पुत्रत्वञ्च तस्यैवेदं चिरात्रमाशौचमित्यर्थः । यत्त्वेकादविधानम्, - For Private And Personal “अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च - इति । तदमनिधिविषयम् । सन्निधावपि पितृसपिण्डानामेकारएव । तथाच मरीचिः, "एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुः" इति । यत्तु प्रजापतिनोक्रम्, - "अन्याश्रितेषु दारेषु परपत्नीसुतेषु च ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy