SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६१२ www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir [ ३०, पा०का० । गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्पिता" - इति ॥ नानादेव शुद्धिरिति यत्, तत्समानोदकविषयं श्रसन्निधिविषयं वा । एकस्यां मातरि पितृदयोत्पादितयोर्भ्रात्रोरन्यतरस्मिन्मृतेऽन्यतरस्य त्रिरात्रमाशौचं भवति । तथा च मरीचिः “माया favant भ्रातरावन्यगोत्रकौ । 1 एकाहं स्रुतकं तत्र त्रिरात्रं मृतके तयोः ” इति ॥ श्रसपिण्डयोनिसंबन्धिमरणे पक्षिण्या शौचम् । तदाह गौतमः, - "पक्षिणीमसपिण्डे योनिसम्बन्धे महाध्यायिनि वा " -- इति । श्रयमर्थः । श्रसपिण्डः स्ववेश्मनि मृतः । योनिसंबन्धा मातृव्वस्त्रीयपितृष्वस्त्रीयादयः । महाध्यायी गुरुकुले सह कृत्नवेदाध्यायी । चकारादुर्वङ्गणादयोऽपि संग्टह्यन्ते । तेषु पक्षिणों तत्संबन्धप्रतियोगी चपयेदिति । तथा च वृहन्मनुः " मातुले घरे मित्रे गुरौ गुब्वंगणासु च । शौचं पक्षिणीं राचिं मृता मातामही यदि ॥ श्वशुरयोर्भगिन्याञ्च मातुलान्याञ्च मातुले । पित्रोः स्वरि तद्वच्च पक्षिणीं चपयेन्निशाम् " - इति ॥ For Private And Personal यत्तु विष्णुमोक्रम् । “अमपिण्डे स्ववेश्मनि मृते एकराचम् " - इति । -- तदप्रधान ग्टहमरणे वेदितव्यम् । यदप्यङ्गिरसोक्तम्, - "गृहे यस्य मृतः कश्चिदसपिण्डः कथञ्चन । तस्याप्यशौचं विज्ञेयं त्रिरात्रं नात्र संशयः " इति ॥ तदसपिण्डश्रोत्रियविषयम् । यत्तु वृहन्मनुनैवोक्रम्,— “भगिन्यां संस्थितायान्तु भ्रातर्यपि च संस्थित।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy