________________
Shri Mahavir Jain Aradhana Kendra
६१२
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
[ ३०, पा०का० ।
गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्पिता" - इति ॥
नानादेव शुद्धिरिति यत्, तत्समानोदकविषयं श्रसन्निधिविषयं वा । एकस्यां मातरि पितृदयोत्पादितयोर्भ्रात्रोरन्यतरस्मिन्मृतेऽन्यतरस्य त्रिरात्रमाशौचं भवति । तथा च मरीचिः
“माया favant भ्रातरावन्यगोत्रकौ । 1
एकाहं स्रुतकं तत्र त्रिरात्रं मृतके तयोः ” इति ॥ श्रसपिण्डयोनिसंबन्धिमरणे पक्षिण्या शौचम् । तदाह गौतमः, -
"पक्षिणीमसपिण्डे योनिसम्बन्धे महाध्यायिनि वा " -- इति । श्रयमर्थः । श्रसपिण्डः स्ववेश्मनि मृतः । योनिसंबन्धा मातृव्वस्त्रीयपितृष्वस्त्रीयादयः । महाध्यायी गुरुकुले सह कृत्नवेदाध्यायी । चकारादुर्वङ्गणादयोऽपि संग्टह्यन्ते । तेषु पक्षिणों तत्संबन्धप्रतियोगी चपयेदिति । तथा च वृहन्मनुः
" मातुले घरे मित्रे गुरौ गुब्वंगणासु च ।
शौचं पक्षिणीं राचिं मृता मातामही यदि ॥
श्वशुरयोर्भगिन्याञ्च मातुलान्याञ्च मातुले । पित्रोः स्वरि तद्वच्च पक्षिणीं चपयेन्निशाम् " - इति ॥
For Private And Personal
यत्तु विष्णुमोक्रम् । “अमपिण्डे स्ववेश्मनि मृते एकराचम् " - इति ।
--
तदप्रधान ग्टहमरणे वेदितव्यम् । यदप्यङ्गिरसोक्तम्, -
"गृहे यस्य मृतः कश्चिदसपिण्डः कथञ्चन । तस्याप्यशौचं विज्ञेयं त्रिरात्रं नात्र संशयः " इति ॥ तदसपिण्डश्रोत्रियविषयम् । यत्तु वृहन्मनुनैवोक्रम्,— “भगिन्यां संस्थितायान्तु भ्रातर्यपि च संस्थित।