________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[इष.,वाका ।
त्राचार्योऽवासपिण्डः मन्नुपनयनादिकली। श्रोत्रियस्लेकशाखाध्यायी, मैत्री प्रातिवेश्यत्वादिनोपसम्पन्नः । एतेषु मातामहादिषु मृतेषु त्रिरात्रमिति । विष्णुरपि । “श्राचार्ये मातामहे च व्यतीते त्रिरात्रेण" इति। मनुरपि,
"श्रोत्रिये उपसम्पन्ने त्रिरात्रमशचिर्भवेत्" इति । एतत्त्रिरात्राशौचं परकर्टकदहनादौ वेदितव्यम् । .. "गुरोः प्रेतस्य शिष्यस्तु पित्मेधं समाचरन् ।
प्रेताहारैः समन्तत्र दशरात्रेण शड्यति"-इति खकर्टकदाहादौ मनुना विशेषस्मरणात्। मानवस्रादिषु चिरात्रमाशौचम् । तदाह प्रचेताः,
"मानवसमातुलयोः श्वश्रूश्वशरयोर्गुरोः ।
मृते चर्विजि याज्ये च त्रिरात्रेण विशड्यति" इति । गुरुराचार्यः । ऋत्विकुलपरम्पराऽऽयातः। याज्योऽपि तथाविधः। यत्तु याज्ञवल्क्यवचनम्,
“गुर्वन्तेवास्यनचानमातुलश्रोत्रियेषु च” इति । यत्तु विष्णुवचनम्,-"प्राचार्यपत्नीपुत्रोपाध्यायमातुलवारश्वश्रूश्वशर्यसहाध्यायिशिय्येवतीतेवेकरात्रेण” इति। तत्र गुरुरूपाध्यायः, अन्तेवासी अन्योपनीतशिष्यः । खोपनीते तु, "शिव्यसतीर्थमब्रह्मचारिषु त्रिरात्रमहोरात्रमेकाहः" इति बौधायनेन त्रिरात्रविधानात् । मातुल: अनुपकारी विदेशस्थोवा । श्रोत्रियोऽनुपसम्पन्नः । श्वश्रूश्वरावप्यनुपकारिणौ विदेशस्यौ वा । एकस्मिन् गुरुकुलेऽल्पकालं महाध्यायी। एतेम्बेकरात्रमिति व्यवस्था। यत्नु मनुनोत्रम्,
For Private And Personal