SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१०,या का] पराशरमाधवः। "प्रजातदन्तासु पित्रोरेकाइम्” इति शङ्ख कार्णाजिनिभ्यां विशेषस्मरणात् । अदत्तासु त्रिरात्रविधानं जातदन्तविषयम् । प्रजातदन्ताखेकाइविधानात् । संस्कृतासु पित्रोस्त्रिरात्रं तद्ग्टहमरणे वेदितव्यम् । तथा च विष्णुः । “संस्कृतासु स्त्रीषु नाशौचं पिट पक्षे तत्प्रसवमरणे चेत् पिबग्टहे स्यातां तदैकरात्र त्रिरात्रं च"-इति । तत्र प्रसवे मरणे च बन्धवर्गस्यैकरात्रं पिोस्त्रिरात्रमिति व्यवस्था । ब्रह्मपुराणेऽपि, "दत्ता नारी पितुर्गेहे सूयेताथ वियेत च । तबन्धुवर्गस्वेकेन चिस्तजनकस्त्रिभिः" इति ॥ पित्रोरुपरमे संस्कृतानां स्त्री त्रिरात्रम्। तथाच वृद्धमनुः, "पित्रोरुपरमे स्त्रीणामूढानान्तु कथं भवेत् । विरात्रेणेव द्धिः स्थादित्याह भगवान् यमः" इति ॥ पित्रोर्मातापित्रोरुपरमे विवाहसंस्कारसंस्कृतानां दुहितां त्रिराण द्धिरिति। दौहित्र-भगिनीसुतयोरसंस्कृतयोः पक्षिण्याशौचं संस्कृतयोस्त्रिरात्रम् । तथा च वृद्धमनुः, "मंस्थिते पक्षिणों रात्रि दौहित्रे भगिनीसुते । संस्कृते तु त्रिरात्रं स्यादिति ध व्यवस्थितः" इति ॥ दौहित्रे भगिनीसुते वाऽनुपनीते मृते मति पक्षिणीमागामिवर्तमानाइर्दययुकां रात्रि मातामहादिः क्षपयेत्, उपनीते तु तस्मिन् हते मति मातामहादीनां त्रिरात्रमाशौचं भवेदित्यर्थः । मातामहादीनां मरणे दौहित्रादीनां त्रिरात्रमाशौचम् । तथा च वृहस्पतिः, "व्यहं मातामहाचार्यश्रोत्रियेवशुचिर्भवेत्" इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy