SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । ३चा,पा०का। "श्रा जन्मनस्तु चौड़ान्तं कन्या यदि विपद्यते। सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः ॥ ततोवाग्दानपर्यन्तं यावदेकाइमेव हि । ततः परं प्रद्धायां त्रिरात्रमिति निश्चयः ॥ वाकप्रदाने कृते तत्र ज्ञेयश्चोभयतस्त्रयहम् । पितुर्वरस्य च ततोदत्तानां भर्तुरेव हि। खजात्यामशौचं स्यान्मृतके जातके तथा" -इति ॥ पुलस्त्योऽपि, "मद्यस्त्वप्रौढ़कन्यायां प्रौढायां वासराच्छुचिः । प्रदत्तायां त्रिरात्रेण दत्तायां पक्षिणी भवेत्”-दति || प्रदत्तायां प्रक्रान्तदानायां वाचा दत्तायामिति यावत् । वाग्दानानन्तरं मृतायां त्रिरात्रम् । मनुरप्याह, "स्त्रीणामसंस्कृतानान्तु अहाच्छुध्यन्ति वान्धवाः । यथोक्रेनैव कल्पेन प्राध्यन्ति तु मनाभयः" इति ॥ वान्धवाः पतिमपिण्डाः। सनामयः पिलमपिण्डाः। यथोक्रेन कल्पेन त्रिरात्रेण । अतएव मरीचिः, "अवारिपूर्व प्रत्ता तु या नैव प्रतिपादिता । असंस्कृता तु मा जेया त्रिरात्रमुभयोः स्मृतम्"-दति ॥ उभयोरपिटपक्षयोः। तचूडायां यत् सद्यः भौचविधानं कतचडायां यदेकाहविधान, तन्मातापिटव्यतिरितविषयम् । "प्रत्ताऽप्रत्तासु योषित्सु संस्कृताऽसंस्कृतासु च । मातापित्रोस्त्रिरात्र स्थादितरेषां यथाविधि"-इति ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy