SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६०४ पराशरमाधवः। घा०का. नत्र माममङ्ख्यया विहितमाशौचं मातुर्भवेत्। अतऊर्द्ध सप्तममाम प्रति गर्भनिर्गमः प्रसवः । तत्र मातुः प्रसवनिमित्तमाशौचं दशा भवेदित्यर्थः । यत्तु चतुर्विंशतिमते उक्रम्, "अधस्तानवमान्मामाच्छुद्धिः स्यात् प्रसवे कथम् ? मृते जीवति वा तस्मिन् अहाभिमास-मङ्ख्यया"-इति ॥ अस्थायमर्थः । नवमामासादाक् सप्तममासादारभ्य प्रसवे मति तन्निमित्तमाशौचं मृतिकाव्यतिरिक्रममपिण्डानां मासमङ्ख्याकैरहोभिर्विधीयतदति। सतिका-विषयत्वे, दशाइविधि-विरोधः प्रमज्येत । नन्वेवं तईि, जातौ विनोदशा हेन, दुति मर्वमपिण्डानां जनननिमित्तदशाहाशौच-विधायक-वचनं विरुध्येत । तन्त्र, तस्य नवम-दशम-मामप्रमव-विषयत्वेनोपपत्तेः । अथ वा, एकविषयत्वेऽपि विकस्पेन व्यवस्थाऽस्तु । वालस्यामि-संस्कारे मत्याशौचं दर्शयति, दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ॥१६॥ अग्नि-संस्करणे तेषां चिराचमशुचिर्भवेत् । इति ॥ जातादन्तायस्यामौ दन्नजातः । तदनु पश्चान्जातोऽनुजातः, अनुत्पन्नदन्तदति यावत्। कृतं चूडाख्यं कर्म यम्यामौ कृतचूडः। तत्र जातदन्तस्याकृतचडस्यानुजातस्य च मत्यग्नि-संस्कारे हतीयवर्षकतन्डे च मंस्थिते तेषां मपिण्डस्त्रिरात्रमचिर्भवेदित्यर्थः । तत्राकृतचूडस्य जातदन्तम्य दाहपने विगत्राशौचमङ्गिरसेक्रिम, * तेषां मपिण्डानां त्रिरात्रमशुद्धिर्भवेदित्यर्थः, इति मु. पुस्तक पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy