________________
Shri Mahavir Jain Aradhana Kendra
३च्च श्र०का० ।]
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
६०६
"गर्भ - स्रुत्यां
यथामासमचिरे वृत्तमे त्र्यहम् ।
राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव तु ॥ टान तु शूद्रस्य शुद्धिरेषा प्रकीर्त्तिता" इति । श्रचिरे मामत्रये गर्भस्त्रावे उत्तमे ब्राह्मणे त्र्यहम् । गौतमोऽपि । "गर्भमाम - समा रात्रिः संसने गर्भस्य त्र्यहं वा " - इति । गर्भमासममरात्रि त्र्यहयोर्व्यवस्थितो विकल्पः । मामत्रयं यावत् त्र्य ततः परं मास समारात्रयदति । श्रादिपुराणे -
अत्र
" षण्मासाभ्यन्तरं यावद्गर्भ - स्त्रावाभवेद्यदि ।
तदा मास्तासां दिवसः शुद्धिरिष्यते " - इति ॥ एतच्च स्त्रावनिमित्ताशौचं मातुरेव । पात निमित्तन्तु पित्रादीनामप्यस्ति । तथा च मरीचिः, -
"स्रावे मातुस्त्रिरात्रं स्यात् सपिण्डाशौच - वर्जनम् ।
पाते मातुर्यथामामं सपिण्डानां दिनत्रयम्" - इति ॥ वमिष्टोऽपि । “उनदिवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिराचं " इति । स्वावे पितुर्विशेषमाह वृद्धवसिष्ठ: । "गर्भस्रावे मासतुन्यारात्रयः स्त्रीणां स्नानमात्रमेव पुरुष" इति ।
ननु, स्त्राव - पातयोरप्राप्त - प्रसवकालत्वाविशेषादनयोः को विशेष -
इत्यत श्राछ,
For Private And Personal
श्री चतुर्थीद्भवेत् स्वावः पातः पञ्चम-षष्ठयोः ॥ १५ ॥ अतऊई प्रसूतिः स्यादशाहं नूतकं भवेत् । - इति ॥
चतुर्थ मामाभ्यन्तरे गर्भनाशः स्वावः । पञ्चमषष्ठयोर्गर्भनाशः पातः ।