SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir छायाका०] पराशरमाधवः। "यद्ययकृत चडोवै जातदन्तस्तु मंस्थितः । दायित्वा तथाप्येनमाशौचं यहमाचरेत्" - इति ॥ पुगणेऽपि, "अनतीतदिवर्षस्तु प्रेतोयत्रापि दह्यते । अशौचं वान्धवानान्तु त्रिरात्रतत्र विद्यते"-इति ॥ यत्त विष्णुवचनं, "दन्तजाते त्वकृतचूडे त्वहोराण"-दति तम् खननपने वेदितव्यम् । प्रजातदन्तस्य कृतचूडस्य दहने चिराचा शौचं षट्त्रिंशमतेऽभिहितम्, "जद्यष्यजातदन्तः स्यात् कृतचूतस्तु मंस्थितः । तथापि दाइयेदेनं यच्चाशौचमाचरेत्" इति ॥ यत्तु यमेनोकाम,* "प्रजात-दन्ते तनये शिशौ गर्भच्युते तथा । मपिण्डानान्तु सर्वेषां अहोरात्रमशौचकम्” इति । तदकतचूडविषयम् । नयनुजातस्य कृतद्धत्वं कथं, तस्य हतीये विहितत्वादिति चेत्, न, "चूडाकर्म विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे वतीये वा कर्तव्यं श्रुतिचोदनात्" इति मनुना विकल्पेन स्मतत्वात् । मिसंस्करणे, इत्येतदिकल्पेनाभिधानं जातदन्तानुजातयोरेव न त्रिवर्षकृतचूडे, तवाग्निसंस्कारस्य नियतत्वात् । दूतरचाग्रिसंस्कार-विकल्पोमनुना दर्शितः, “नात्रिवर्षस्य कर्त्तव्या वान्धवैरुदकक्रिया । * मनुनोलम्, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy