SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१०,याका परापारमाधवः। यूह तत् त्रिपक्षादाग द्रष्टव्यम् । “अवाक् त्रिपक्षात्त्रिनिशम्'दति विष्णम्मरणात् । अत्र मूलवचनो सद्यःशौचविधानं ज्ञातिमात्रविषयं, पित्रादि-विषये तु विशेषः । तथाच पैठीनसिः, "पितरौ चेन्मृती स्यातां दूरस्थाऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं मृतकी भवेत्"-दति ॥ दक्षोऽपि, “महागुरु-निपाते तु श्रावस्त्रोपवामिना । अतीतेऽब्देऽपि कर्तवं प्रेतकार्य यथाविधि"-दूति ॥ मंवत्मगदूर्ध्वमप्याशौचोदकदानादिकं कायें, न पुन: स्नानमात्राछद्धिरित्यर्थः। पिट-पत्न्यां माट-व्यतिरिकायां विशेषोदक्षण दर्शितः, "पिल-पत्न्यामतीतायां मारवज द्विजोत्तमः । संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत्”- इति । ददं चातिक्रान्ताशौचमुपनौतोपरम-विषयम् । तथाच व्याघ्रपादः, "तुल्यं वयमि सर्वेषामतिक्रान्ते तथैव च । उपनौते तु विषमं तस्मिन्नेवातिकालजम्" इति ॥ अयमर्थः । षण्मामादिरूपे वयसि यदाशौचं : “आदन्तजन्मनः सद्यः"--इत्यादिवचन-विहितं, तत्सर्वेषां ब्राह्मणादीनां तुल्यमविशिष्टम् । अतिक्रान्ते दशाहादि के विरात्राद्यागौचं यत्, तत् मर्वेषां समानम् । उपनाते तु मते दश-दादश-एञ्चदश-त्रिंशदिनानीत्येवं विषममाशोत्तं ब्राह्मणादीनाम् । अतिकालजमतिक्रान्ताशौचं तस्मिन्नेवोपनीतोपरमएव, नानुपनौतोपरमे,-दति । जनने त्वतिक्रान्ताशौचं नास्ति । तदाह देवलः, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy