________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,याका
परापारमाधवः।
यूह
तत् त्रिपक्षादाग द्रष्टव्यम् । “अवाक् त्रिपक्षात्त्रिनिशम्'दति विष्णम्मरणात् । अत्र मूलवचनो सद्यःशौचविधानं ज्ञातिमात्रविषयं, पित्रादि-विषये तु विशेषः । तथाच पैठीनसिः,
"पितरौ चेन्मृती स्यातां दूरस्थाऽपि हि पुत्रकः ।
श्रुत्वा तद्दिनमारभ्य दशाहं मृतकी भवेत्"-दति ॥ दक्षोऽपि,
“महागुरु-निपाते तु श्रावस्त्रोपवामिना ।
अतीतेऽब्देऽपि कर्तवं प्रेतकार्य यथाविधि"-दूति ॥ मंवत्मगदूर्ध्वमप्याशौचोदकदानादिकं कायें, न पुन: स्नानमात्राछद्धिरित्यर्थः। पिट-पत्न्यां माट-व्यतिरिकायां विशेषोदक्षण दर्शितः,
"पिल-पत्न्यामतीतायां मारवज द्विजोत्तमः ।
संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत्”- इति । ददं चातिक्रान्ताशौचमुपनौतोपरम-विषयम् । तथाच व्याघ्रपादः,
"तुल्यं वयमि सर्वेषामतिक्रान्ते तथैव च ।
उपनौते तु विषमं तस्मिन्नेवातिकालजम्" इति ॥ अयमर्थः । षण्मामादिरूपे वयसि यदाशौचं : “आदन्तजन्मनः सद्यः"--इत्यादिवचन-विहितं, तत्सर्वेषां ब्राह्मणादीनां तुल्यमविशिष्टम् । अतिक्रान्ते दशाहादि के विरात्राद्यागौचं यत्, तत् मर्वेषां समानम् । उपनाते तु मते दश-दादश-एञ्चदश-त्रिंशदिनानीत्येवं विषममाशोत्तं ब्राह्मणादीनाम् । अतिकालजमतिक्रान्ताशौचं तस्मिन्नेवोपनीतोपरमएव, नानुपनौतोपरमे,-दति । जनने त्वतिक्रान्ताशौचं नास्ति । तदाह देवलः,
For Private And Personal