________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
३०,धा का।
दशाहादूर्द्धमा त्रिपक्षात् त्रिरात्रं, षण्मासादाक् पक्षिणी अर्वाक संवत्सरादेकाहमित्यर्थः । तथाच देवलः,
"श्रा त्रिपक्षात् त्रिरात्रं स्यात् षण्मामात् पक्षिणो ततः ।
परमेकारमावर्षादूई स्नातोविशुध्यति" इति ॥ विष्णुरपि,
"अवाक् त्रिपक्षात् त्रिनिशं षण्मामाच दिवानिशम् ।
अहः संवत्मरादाग देशान्तर-मृतेष्वपि"-इति ॥ अत्र दिवाशब्देनाईयमुच्यते । “षण्मामात् पक्षिणी"-इति वचनान्तरात् । याज्ञवल्क्योऽपि,
"प्रोषिते कालशेषः स्यात् पूर्णे दत्त्वोदकं शुचिः" इति ।
प्रेषिते देशान्तरस्थे सपिण्डे मृते श्राशौचमध्ये श्रुते मति तत्कालशेषेणैव शुद्धिः, पूर्ण संवत्सरे व्यतीते तन्मरणश्रवणे स्वाबोदकं दत्त्वा शुचिर्भवतीत्यर्थः । तथाच मनुः,____संवत्मरे व्यतीते तु स्पृष्दैवापोविशुध्यति"-इति ।
यत्तु गौतमेनोकम,-"श्रुत्वा चोचं दशम्याः पचिणी"-दति । तत् त्रिपक्षादूर्ध्वमाक् षण्मासाद्वेदितव्यम् । “षण्मामात् पक्षिणी"इति देवलस्मरणात् । यत् पुनर्वसिष्ठवचनम्-“देशान्तरस्ये मृते अचं दशाहात् श्रुत्वा एकरात्रम्”–दति । यच्च गद्यविष्णुवचनम्,"व्यतीते त्वाशौचे संवत्मरस्यान्तस्वेकरात्रेण अतः परं स्नानेन"इति । तदूर्ध्वं षण्मासादाक् संवत्सराद्वेदितव्यम् । “परमेकाइमावर्षात्”-इति स्मरणात् । यदपि शङ्खवचनम्,
"अतीते दशरात्रे तु त्रिरात्रमशचिर्भवेत्"-दति।
For Private And Personal